www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 11


||:|| śrī gaupālajī sahāya

|| śrī mahārājādhirāja śrī mahārājā

|| śrī mahārājā jai sighajī

||:|| svasti śrī mahārājādhirāja mahārājā śrī

caraṇakamalāṃnu ṣāṃnājāda ṣāka pāya pā. jagajīvana dāsa liṣataṃ tasalīma baṃdagī avadhāra jau jī aṭhā smācāra śrī mahārājājī kā teja pratāpa the bhalā chai | śrī mahārājājī kā sīṣa smācāra ghaṛī ghaṛī pala pala kā sīṣa smācāra sāsatā prasāda karāvajau jī | śrī mahārājājī māita he dhaṇī hai | śrī paramesura jī rī jāyagā he mhe śrī mahārājājī rā ṣāṃnājāda baṃdā hāṃ | śrī pātisāhajī śrī mahārājājī the maharavāṃna hai | śrī mahārājājī suṣa pāvajau jī pāṇa gaṃgājala ārogaṇa rā jatana phuramāvajau jī |

| apraca ṣāṃnājāda navājī kau paravāṃnau kātī sudi 4 kau liṣau maṃgasara badi 3 āyo su sīra caḍhāya līyo tamāma sarapharājī ṣāṃnāṃjāda navājī hui jī |

| ṣāṃnājāda navājī kara darabāra kī vakālata ṣāṃnājāda nai phuramāi su āpa kī saadata sarabulaṃdī jāṃṇa hajārāṃ hajāra tasalīmāta (-----) bajāya lāya darabāra kā kāmā suṃ ṣabaradāra huvau jī | śrī mahārājājī kā teja pratāpa the darabāra kā matalaba thoṛā dīnāṃ me saba saraṃjāṃma pāyasī jī | darabāra kī tarapha the śrī mahārājājī ṣātara mubāraka jmāṃ phuramāyajau jī | ṣāṃnājāda rāta dīna darabāra the ṣabaradāra rahasī jī |

| śrī mahārājājī kī tarapha ko ṣata mīrajā sadarudīṃ mahamada ṣāṃ nai va mīrajā yāra alī bega ne gujarānyā thāṃ kī nakala śrī mahārājājī hajura bhejī he su najara mubāraka gujarasī jī | mīrajā ne hukama huvo hai ṣata kai pāchai mohara hoya to araja kīyo karau tī para mīrajājī ṣāṃnājāda suṃ kahī śrī mahārājā kau merī jubānī liṣau jada ṣata bhejyā karau taba ṣata kī pusata upara mohara kara līphāphe upara bhī mohara karā karai | su śrī mahārājājī kī ṣātara mubāraka me āye to pāṃca sāta baṃda kī pusata upara mohara kara bheje je so sme deṣasāṃ teso ṣata liṣa mīrajā nai gujarānasāṃ | ara korā baṃdāṃ upara mohara karaṇī ṣātara me pasaṃda na āve to dasa bīsa līphāphāṃ upara mohara kara ināyata phuramāvajau jī | mīrajā kā ṣata upara līphāphā to ṣāha-nāṣāha kara deṇo hosī jī |

| mīrajā sadarudī ṣāṃjī nai ṣata dīyo taba paḍha kara kahī jo aba de aika bera sāhajādā bedāra baṣata kau nīsāṃna āve to ṣāha-maṣāha hajarata nagārā ināyata karege tī suṃ śrījī talāsa kara sāhajādājī kau nīsāṃna ināyata phuramāvajau jī | ara ṣāṃnāṃjāda tau talāsa nai lagau hī hai jī |

| darabāra rā smācāra vākārī pharadāṃ suṃ māluma hosī jī |

| mahārājā salāṃmata - pātisāhajī hukama kīyo he ja doya hajāra suvāra nakadī kā cākara rāṣa gujarāta bhejau du sadī suṃ le du ṣīsatī tāiṃ | ara tī me sadarudī ṣāṃ hajāra suvāra rāṣa bheje ye hī tajavīja kara tasadīka de araja mukarara me najara gujarela | so roja tajavījī rāṣaje he su ihī ṣāta upara ṣāṃnājāda najara karī ara araja pohacī he ja ganīma gujarāta gayo tī para cāṭasu maajābāda kau manasubo sarata nīgāha-dāsata jmayata kau kīyo hai je ara ajmera kā subā kī pāyabākī leṇa upara śrī mahārājājī kau hukama āyo ja sarata nīgāhadāsata jmayata ke lījo | su śrī mahārājājī rā pratāpa the pāyabākī sarata nīgāhadāsata jyayata ke lesuṃ jī yo kāṃma amīrala umarāva suṃ lagāyo hai jī | dīna dasa pāṃca mai yo majakura amīrala umarāva suṃ musakasa hoya cukasī taba arajadāsata karasuṃ |

choṭā sāhabajī to ṭo (sic! i.e. ṭoḍā) bhīma kai rājā rāya sigha kau vageraha mahāla me suṃ aika mahala vatana tarīka luṃ huṃ jī |

| ora je matalaba liṣyā hai su hukama mavāphaka saba matalaba ṭhīka karāṃ hāṃ jī |

sā. 1763 magasara badi 7 sukravāra |||||