www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 10

śrī gaupālajī sahāya chai

śrī mahārājādhirāja śrī mahārājā śrī mahārājā jai sighajī

svasti śrī mahārājādhirāja mahārājāśrī

caraṇakamalāṃnu ṣāṃnāṃjāda ṣāka pāya pā. rāya jagajīvana dāsa liṣataṃ tasalīma baṃdagī avadhārajau jī | aṭhā kā smācāra śrī mahārājājī rā teja pratāpa the bhalā hai śrī mahārājājī kā sīṣa samācāra sāsatā prasāda karāvajau jī | śrī mahārājājī māita he dhaṇī he | śrī paramesura jī rī jāyagā he | mhe śrī mahārājā jī rā ṣāṃnāṃjāda baṃdā hāṃ | śrī pātisāhajī śrī mahārājājī the maharabāṃna he | śrī mahārājājī suṣa pāvajau jī pāṃna gaṃgājala ārogaṇa rā jatana phuramāvajau jī |

apraca śrī mahārājājī rā paravāṃnāṃ ināyata ṣāṃnājāda navājī rā āyāṃ ghaṇāṃ dīna huvā su baṃda navājī rā paravāṃnāṃ sāsatā ināyata kījau jī |

śrī mahārājā salāṃmata - cāra barasa huvā ṣāṃnājādāṃ suṃ vakālata tagīra kara garajamaṃdī rī araja suṃ kesorāya ne phuramāi thī su usa suṃ aika kāṃma na huvā nobata kī araja karāva ihī nhī ara jhuṭha hī hajura ne liṣo ja me araja karāi su maṃjura hui ṣaracī āve to nagoro bheja duṃ | phera araja bha tā para nāmaṃjura bha taba hu jhuṭha hajura kau liṣī ja araja muṃjura hui hai ṣaracī āve to nagāro bhejuṃ tī upara śrījī ṣaracī nobata kī bhejī su ghara me the layāṃ ghara beṭha raho phera vāhī pāpa te mara gayo śrījī āya saṃsāra kī bhalāi me he tīsa suṃ āya navājasa kara usa ke beṭe upara hī bahāla rāṣī chaha sāta mahīne iya kau bhī huve ye aika kāṃma isa suṃ bhī saraṃjāṃma na pāyā su sāca he | yā chokare kauṃ darabāra me kona puche he su ṣāṃnāṃjāda kauṃ to iya kī hakīkata liṣaṇa suṃ matalaba nhī paṇa śrī mahārājājī kī sarakāra kā saba kāṃma baṃda paṛā he tīsa kī bhī thoṛī phīkara he paṇa nobata ko talāsa mutalaka śrījī choḍa beṭhe he ara śrī mahārājā ke talāsa me to kamī nhī pe dara pe sāhajādā ke nīsāṃna bheje he |

paṇa śrī mahārājā jāṃṇe he i laṛakā suṃ aṭhe tadabīra kucha baṇe nhī i ko kaho koṇa māṃne etabāra suṣa na māne taba ora bāta koṇa māṃne | su yo ṣāṃnāṃjāda ne baḍo duṣa he ja aba tāiṃ nobata na līje he | su koṇa tadabīra he cāra barasa to i laṛakā ke bharose raha saba kāṃma barahama kīyo ara kīje he | ara nobata kau barahama kīje he su i smayā me to nobata hara kahī ne mīle he | rāṃma sigha hāḍo koṭā ko dhaṇī tī ne nobata mīlī (---------) tī yā ko ghaṇī tīne nobata he | su śrī mahārājā to hī duvāṃ kā suraja hau | āṃbera ko darabāra he su śrī mahārājā ne aba tāiṃ nobata na hoya su ajaba he su śrī mahārājā to prabhu he paravāha nahī ara hajura me baḍā baḍā ṭhākura he baḍā baḍā mutasadī he su vāṃ ne nīda bhuṣa kau kara āve he paṇa ve bhī kāiṃ kare ve uṭhā suṃ jatana talāsa ghaṇāṃ hī kara bheje he paṇa aṭhe darabāra me pesa le jāṇavālau koi na hoya to ve ṭhākura bhī hajura kā kāiṃ kare |

śrī mahārājājī ko lūṇa ṣāyo he tī suṃ ṣāṃnāṃjāda kā chātī jale he kāṃma bigaṛatā deṣa deṣa hara bāra arajadāsata karuṃ huṃ | āge bhī śrījī darabāra kī ṣabaradārī phuramāve to bhalāṃ he pache jo ṣātara mubāraka me āve su sahī |

ketāka dīno suṃ pātisāhajī kī hajura me dīvāna bakasīyāṃ ko aṣatayāra kucha nhī ṣojāṃ ko aṣatayāra he jo darabāra roja kara beṭhe to dīvāna bakasī āve su to darabāra kare nhī (--) nāṃme pāṃca cāra darabāra hoya doya cāra ghaṛī beṭhe itarā me kahī araja kī koi karato hī raho ara darabāra uṭha ṣaṛo raho ara ṣoje to ṣābagāha me āṭha pahara hājara hī rahe tī suṃ ṣānājāda araja rājā udota sighajī kī tarapha suṃ karāi ja ṣāṃnāṃjāda kā matālaba hāphaja aṃbara ara na karo kare ara vakīla bhī hāphaja ke havāle hoya tā para maṃjura phuramāi su saba matalaba rājā ke hāphajajī ne saraṃjāṃma kara dīyā ara ṣāṃnāṃjāda rāta dīna vāṃ su hī lago rahe he bohata maharabāṃnagī rāṣe he | āṭha pahara pātisāhajī ne uṭhāve beṭhāve he suvāve he hātha pāva dhuvāve he hajarata kā to pāva ketī mudata suṃ rahā su uṭhā beṭhī suṃ raha gaye calana halana suṃ raha gaye su śrījī jāṃṇe hī he su aba ṣojāṃ ke basa he itanāṃ me hī saba samajha jāṇo jī | su aba hāphaja abara ne ṣīdamata-gāra ṣāṃ ko ṣītāba dīyo doḍhī ko nājara kīyo nīpaṭa maharabāṃnagī he yāṃ barasāṃ me ketāṃ hī ne ijāphā manasaba nobatāṃ dīvāi | abāra rāma sigha hāḍā ne pāṃca sadī ko ijāpho vāṃ hī dīvāyo ara rājā udota sighajī suṃ iṣalāsa rāṣe he tī su rāva dalapata ijāpho hajarata detā thā su barahama kara dīyo araja

kī saba buṃdeloṃ kā saradāra rājā udauta sigha he so tīna-hajārī he so hī tīna-hajārī yaha he aba ijāphā isa kau dījegā to rājā kau bhī denāṃ jarura hoygā yā isa kau bhī na dīje pātisāhajī phuramāi pahalī rājā kau dege to isa kau bhī dege nhī to na de | julaphakāra ṣāṃ vāṃganagīro phate kara āya rāva dalapata kā ijāphā ke vāsate araja kī taba hukama huvo kaṭārī do ijāphā to ina ke oḍa che ke rājā kau de taba isa kau de tisa para rāva manasaba choḍa beṭho kaṭārī na lī | su julaphakāra ṣāṃ bohaterī bāra araja kī paṇa maṃjura na hui | su āja ṣojāṃ kau eso kābu he | su vakālata to śrī mahārāja vehī kā beṭā upara rāṣaṇī ṣātara me pasaṃda āi he to vehī para bahāla rāṣaje paṇa nobata ko kāṃma vese hī hoto jāṃṇaje he to mubāraka he | ora bhī mahīnāṃ doya cāra deṣa līje ara nobata turata hī leṇī he to ṣāṃnājāda ne aika nobata ke vāsate hī phuramāya deṣaje pahalī huṃḍī māṃguṃ na huṃ aika doya ṣalītā kīmaṣāba kā ara aika paravāṃno ṣāṃnājāda ke nāṃva ṣuphayā āve ara sāhajādā ko nīsāna ṣīdamatagāra ṣāṃ ke nāṃva āve ara ṣīdamatagāra ṣāṃ ke nāṃva na liṣe to maharama ṣāṃ ke nāṃva āve ara ṣaraca kī sāhukāra kī ṭīpa āve to chāne chāne hī vakīla ne ṣabara bhī na hoya su aika chaha sāta mahīnāṃ ṣāṃnājāda ko bhī kīyo deṣaje vakālata to śrījī kī he hī ṣāṃnājāda namaka paravaradā huṃ ara śrījī ke pratāpa se ara śrījī ke nāṃva se roṭī kapaṛo mīla rahe he | ye chātī jale he ja ṣāṃnājāda darabāra me beṭho ara yaha sarabopara kāṃma nobata ko su paṛa raho he | su ajaba he kahe ara darabāra kā loga ṣāṃnājāda ne besa ura kahe he ja sāyada śrī mahārāja thāṃne nākābala jāṃṇe he jayo aika bhī kāṃma na phuramāve he | tī su gustatāṣī de arajadāsata kī he jī | so takasīra māpha hoya ara kahī kāṃma ko na jāṇaje he to āpa ko navājasa karo jāṃṇa paravāṃnāṃ su to sarapharāja huvo kare to ihī me sarabalaṃdī jāṃṇe jī |

saṃ. 1762 sāṃvaṇa badi 5 sukra |||||