www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 8

śrī gopālajī sahāya

śrī mahārājādhirāja śrī mahārājā rājā jai saṃgha jī

svasti śrī mahārājādhirāja mahārājājī

caraṇakamalānuṃ ṣāṃnāṃjāda ṣāka pāya pa. jagajīvana dāsa liṣataṃ tasalīma baṃdagī avadhārajau jī | aṭhā kā smācāra śrī mahārājājī rā teja pratāpa the bhalā chai | śrī mahārājājī rā sīṣa smāṃcāra sāsatā prasāda karāvajo jī | śrī mahārājā māita chai dhaṇī chai śrī paramesura jī rī jāyagā chai | mhe śrī mahārājājī rā ṣāṃnāṃjāda baṃdā chāṃ jī | śrī pātasāhajī śrī mahārājājī the maharabāṃna chai | śrī mahārājājī suṣa pāvajo jī pāṃna gaṃgājala ārogaṇa rā jatana phuramāvajo jī |

apraṃca ṣāṃnājāda navājī rā paravānāṃ āyāṃ bohata dīna huvā su baṃda navājī rā paravāṃnāṃ sāsatā ināyata pharamāvajo jī |

mahārāja salāmata - jāṃ  ṣāṃnāṃjādāṃ rāta dīna darasana kīyo hoya ara caranasevā kī hoya je baṃda darasanīka hoya ara jāṃ  ṣāṃnāṃjādā nai barasā hī yāda na kījai so baṃdā kī bhāṃta jīvatā rahai | tī suṃ baṃda navāji kara ṣāṃnāṃjāda paravarī rā paravānāṃ pe-dara-pe ināyata kījo jī |

mahārāja salāmata - nobata leṇa ko aba tāiṃ śrī mahārājājī bhalī bhāṃta talāsa na phuramāyo su ajaba bāta hai ara śrī mahārājājī to aika doya bāra jatana bhī bhalā bhalā kara bhejā paṇa kesorāya kā dīna to purā huvā e to baḍo taradada kuṃkara pesa le jāya sake | ve ko beṭo to laṛako hai darabara me koṇa pūche aba bhī śrī mahārājājī matalaba saraṃjāma ro talāsa karaṇa ro ṣānāṃjāda nai phuramāṃve to śrī mahārājājī rā teja pratāpa the bhalā bhalā mujarā kara batāuṃ jī | ara gulāma ṣāṃ kabara-dāsatā to hai hī pīṇa gulāmī kī baṃdagī bajāya lāya janma suphala karuṃ |

śrī pātasāhajādā kāmabagasajī the roja mujaro karu huṃ | śrī mahārājājī ro ṣānāṃjāda jāṇa navājasa phuramāye he ara bakasayala mulaka mīrajā sadarudī mhamada ṣāṃjī suṃ va mharama ṣāṃjī bhī oraṃgābāda me suphīla ṣāṃno le hajūra āyā hai su ṣānāṃjāda āṭha pahara hājara rahe he tī suṃ śrī mahārājājī ko majakura cale he | su mīrajā sadarudī mhamada ṣāṃjī bakasayala mulaka śrī mahārājājī rī hajūra āpa ko ṣata bhejo hai ara ṣāṃnāṃjāda kī bhāṃta bhāṃta nīsāṃ bāje matālaba umadā araja bhalī bhāta kara saraṃjāma deṇo kabula kīyo he jo abāra śrī mahārājājī pacāsa hajāra asavārāṃ ko mukābalo kīyāṃ bīrājamāṃna he i smayā me to jeso talāsa kīje so śrī mahārājājī rā pratāpa the sidha hoya su hīsābī kāṃma ko to saraṃjāma hoṇo hīsābī hī he | jada śrījī kī ṣātara mubāraka me āvai taba hī talāsa phuramāvelā jī | ṣāṃnājāda ne darabāra me to śrījī kī gulāma jāṇa hara koi mharabāṃnagī kare hai | pātasāhajādā kāmabakasajī śrījī ko ṣānāṃjāda jāṇa tīna sadī kī manasaba kare thā su ṣāṃnāṃjāda bīcāra kīyo ju pātasāhajādā kī cākarī mai aṭakāyā chai sarakāra kā kāṃma nai phurasata pāvanī musakala tī suṃ  ṣānājāda manasaba kabula na kīyo ara mujaro salāma sahaja me karu huṃ jī |

śrī mahārājā salāmata - ṣusahāla ceda mīrajā sadarudī mahamada ṣāṃjī ke pesa-dasata śrī mahārājājī hajura arajadāsata karī hai su najara gujarasī jī ara ve ko javāba ināyata hosī |

mahārājā salāmata - āja śrī pātasāhajī kī hajura ṣojā ko adhakāra ghaṇī hai dīvāna to mahīnā mai aika doya hī kare he ara rāta dīna ṣojā hī hajura me rahe hai su āja aṣatīyāra ṣojā maharama ṣāṃjī va haphaja aṃbara va masaüda ko hai | su yāṃ kane ṣānāṃjāda hamesā hājara rahe hai | ye bohata mīharabāṃnagī kare he yāṃ kaho hai ju śrījī thāṃne kāṃma pharamāvai to the kaho su matālaba araja kara saṃraṃjāma karāi dā | ara davāba kā kāṃma me kīphāyata kara deṃge |

mītī phāguna badi 7 saṃbata 1761 |||||