www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 34

sidhi śrī mahārājadhirāja mahārājājī śrī       carana kumalānu ṣānājāda ṣāka pāya paṃcolī jagajīvana dāsa liṣataṃ tasalīma baṃdagī avadhārajo jī | aṭhā kā smācāra śrī mahārājājī kā teja paratāpa kara bhalā hai | śrī mahārājājī kā sīṣa smācāra sāsatā parasāda karāvajo jī | śrī mahārājājī māita hai dhaṇī hai | śrī paramesurajī rī jāyagāṃ hai | mhe śrī mhārājājī rā ṣānājāda baṃdā hāṃ jī | śrī pātisyāhajī śrī mahārājājī su maharabāna hai | śrī mahārājājī suṣa pāvajo jī | pāna gaṃgājala ārogaṇa rā ghaṇā jatana phuramāvajo jī |

| śrī mahārājājī salāṃmata - paravāno śrī mahārājājī ko ināyata huvo su māthai caḍhāya līyo sarapharājī va ṣāṃnaijāda navājī hui jī |

| śrī mahārājājī salāṃmata - amīrala umarāva kā nāva ko ṣata dīvāna bhīṣārī dāsajī ṣānājāda nai dīyo su gūjarāno iṣalāsa bohāra jāhara kīyo navāba bohota maharabānagī phuramāïṃ javāba ko ṣata liṣa dīyo hai su hajūra mokalo hai su najara gūjarasī jī | ara navāba śrī mahārājājī kā padhārabā kī ghaṇī tākīda karī ju aba mhārāja aṭhai kahī kai bharosai na rahai sītāba āṃvai jī |

śrī mahārājājī salāṃmata - navāba ṣāna ṣānājī nai ājāra bohata tho abai to phurasata hai rājā udota sighajī kī sātha ṣānājāda aṃdara gayo tho su thoṛī sī moḍhā kai soi hai paṇa āgā bīcai phurasata hai jī |

śrī mahārājājī salāṃmata - guru kī araja pohocī ju uṭhā sai nīsaro ara ṣabara hai bhuṭaṃta kī tarapha gayo paṇa cokasa nhī kaṭhī nai gayo hai cokasa huvā arajadāsata karasu rajī gurū kai vāsatai pījaro baṇāyo hai tī mai talai upara cāru cāru tarapha ṣīlā ādamī rahai tī kai sārī tarapha suṃ bhaijī i bhāta ko baṇo hai su gulāla bāṛa kai bārai gāḍā upra dharo hai |

śrī mahārājājī salāṃmata - bādasyājādo ajīmusāṃjī mavāphaka hukama kai navāba ṣāna ṣānājī kā deṣabā kai vāsatai gayā thā jī |

| śrī mahārājājī salāṃmata - bādasyāhajādo ajīmusāṃjī kī jubānī hakīma va navāba ṣāna ṣānājī va mahābata ṣāṃjī bohota tākīda kara kaha hai ju pātisyāhajī śrī mahārājājī kā padhārabā kai vāsatai bāra bāra yyāhī kaha hai ju hamūṃ ṣāna va hamuṃ kola va hamuṃ ahada aihī tīnū bātāṃ hai tī su sītāba āṃvai | śrī mahārājājī salāṃmata - ṣānājāda āgai bhī pai dara pai arajadāsatāṃ karī hai ara (---) -bai bhī rāha ṣānājādagī kai araja līṣī hai ju mahārājājī sītāba padhārajo jī | padhārabā kī ghaṇī tākīda phuramāvajo jī | mhārāja śrī arajīta (sic!) sighajī padhāre hai to bhalāṃ hī hai nhī tara śrī mahārājājī begā padhārajo jī | ara mahārāja kā padhārabā kai vāsatai dīvāna bhīṣārī dāsajī nai navāba pharamāyau hai su yyāṃ kī arajadāsata sai jāhara hosī jī |

| śrī mahārājājī salāṃmata - ṣānaijāda āpa kī paresānī kaṭhāïṃ līṣai i darabāra ko vakīla sadā umarā iṃ bhāta rahāṃ hai ara ṣānājāda bhī megharāja bhī sadā vai hī bhāta rahā paṇa yyā dīnā mai āṭha mahīnā huvā mahīnā pāyāṃ tī su nīpaṭa paresyāna hai su mhārāja to isa rahai yya-(---) (-)-jabanī ṣānājāda kāhī ayyāṃ māṃ kī hai tī su umaidavāra hu sītāba ṣabara lījo jī | doya hajāra kī tanaṣā ko paravāno lāhora mokalo hai javāba āyyā arajasādata (sic!) karasu jī | mī. phāguṇa sudi 2 saṃ. 1767 |||||