www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 275

||:|| śrī gopālajī sata hai jī

|| śrī mahārājadhirāja mahārājājī śrī

|| mīrajā rājā savāi jai sighajī

||:|| siṃdhiṃ śrī mahārājadhirāja mahārājājī śrī | carana-kamalānu baṃdai ṣānājāda paṃcolī jagajīvana dāsa liṣataṃ tasalīma baṃdagī avadhārajo jī | aṭhā kā smācāra śrī mahārājājī kā teja paratāpa kara bhalā hai | śrī mahārājājī kā sīṣa smācāra sāsatā parasāda karāvajo jī | śrī mahārājājī sāhaba hai dhaṇī hai | śrī paramesurajī kī jāyagāṃ hai | mhe ṣānājāda baṃdā hāṃ | gaṃgājala pāna ārogaṇa rā ghaṇā jatana pharamāvajo jī | śrī mahārājājī su śrī pātasāhajī ghaṇāṃ maharabāna hai | śrī mahārājājī ghaṇo suṣa pāvajo jī |

|| śrī mahārājājī salāṃmata - darabāra kā smācāra āgai taphasīlavāra pai dara pai arajadāsata kīyā hai | tāṃ sai araja pohotī hosī jī |

|| śrī mahārājājī salāṃmata - śrījī ko ṣata navāba amīrula amarāva (sic!) nai āyo | su mītī caitra badi 7 codharī jagarāma ṣānājāda nai dīyo | ṣānājāda navāba nai gujarāno tī mai liṣo hai ju āgai hukama āyo tho ju burahānapura sai ṣajāno āvai hai tī nai bhalī bhāṃta sai lājo su phoja narabadā tāiṃ bhejī thī su ṣajāno to ganīma kā sababa sai burahānapura kā kīlā mai dāṣala kīyo tī su phoja pāchī phīra āiṃ ara śrījī ahīrāṃ kī taṃbīha kai vāsatai kuca pharamāyo | tī su harakārāṃ kī jubānī araja pohotī ju śrījī vai tarapha nai kuca pharamāyo ara phoja śrījī kī narabadā gaïī thī | su phīra āiṃ tī su daṣaṇī ganīma ṣīrāṃ huvo taba navāba amīrula umarāva ṭhākura syāma sighajī va sāha aṇadarāma va codharī jagarāma va ṣānājāda sai bohota pharamāi ju śrījī kī phoja phīra ābā sai ganīma bohota ṣīrāṃ huvo tī su abai bhī śrījī nai liṣo ju sītāba phoja bhejai ara ganīma nai vāra utarabā na de | i vāsatai navāba āpa kī mohara sai śrījī nai hasabala hukama bhejo hai |

śrījī salāṃmata - ṣānājāda to āgai bhī arajadāṃsatāṃ karī hai ju pātisyāhajī kī va navāba kī abāra daṣaṇī āvai to vāṃ kī taṃbīha karabā mai hī hai ora ganīmāṃ kī taṃbīha nai na padhāraje | abai bhī salāha dolata āvai to daṣaṇī ganīmāṃ sai ṣātra jmāṃ pharamāya pachai ora ganīmāṃ nai taṃbīha pharamāvajo jī |

|| śrī mahārājājī salāṃmata - guru kī hakīkata āgai to ṣānājāda arajadāsata karī hai ju guru paraganā kalānora va baṭālā kī tarapha phīsāda ghaṇo kīyo hai | ara abadulasmada ṣāṃ bhaṭāṃ kī taṃbīha nai gayo hai tī su lāhora sahara kā bhī loga dahasata ṣāya hai tī upara hukama huvo apharāsayyāba ṣām jāya taṃbīha karai ara abadulasamada ṣāṃ sītāba āvai | abāra phera pai dara pai araja huiṃ ju guru ghaṇo phīsāda kīyo hai ara kasabā va gāva luṭai hai cāhai hai sahara āvai ara abadusamada (sic!) ṣāṃ bhaṭāṃ kī taṃbīha nai gayo tho su tīsa kosa lāhora sai āyo hai tī su hukama huvo apharāsayyāba ṣāṃ kī sātha mujaphara ṣāṃ ṣāna dorāṃ koi va rājā uṃdota sigha voḍachā (?) ko jmīdāra va rāva rāmacaṃda buṃdelo va kalāṇa saṃgha bhadoṛīyo va vagaharai phoja jāya taṃbīha karai | su phoja ko tumāra tayyāra hoya hai ruṣasata huvāṃ arajadāsata karasu jī |

śrī mahārājājī salāṃmata - mavāphaka hukama kai tojīha āgai hajura bhejī hai su najara gujarī hosī | abai ahatīyyāta kai vāsatai phera hajura bhejī hai | su najara gujarasī jī |

śrījī salāṃmata - lāṃgī karolā kai vāsatai āgai bhī navāba sai araja karī thī ara abāra phera ṭhākura syāṃma sighajī araja karī paṇa navāba vo hī javāba kīyo ju the subaidāra ho cāho jī bāta amala karo ara dāganāmā kai vāsatai dāma rāṣā hai su bīrādarī ko dāganāmo āyā dāma desī | su dasataka dāga kī tayyāra karāu hu sītāba hajura bhejasuṃ jī |

mī. caitra badi 10 saṃ.|| 1771 |||||