www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 265

||:|| śrī gopālajī sata hai jī

|| śrī mahārājadhirāja mahārājājī

|| śrī mīrajā rājā savāi jai sighajī

||:|| siṃdhiṃ śrī mahārājadhirāja mahārājā śrī | carana kamalāṃnu ṣānājāda paṃcolī jagajīvana dāsa liṣataṃ tasalīma baṃdagī avadhārajo jī | aṭhā kā smācāra śrī mahārājājī kā teja paratāpa kara bhalā hai | śrī mahārājājī kā sīṣa smācāra sāsatā parasādā karāvajo jī | śrī mahārājājī sāhaba hai dhaṇī hai | śrī paramesurajī rī jāyagāṃ hai | mhe ṣānājāda baṃdā hāṃ | gaṃgājala pāna ārogaṇa rā ghaṇā jatana phuramāvajo jī | śrī pātisyāhajī śrī mahārājājī su maharabāna hai | śrī mahārājājī ghaṇo suṣa pāvajo jī |

|| śrī mahārājājī salāṃmata - darabāra kā smācāra taphasīlavāra āgai pai dara pai arajadāsatāṃ karī hai tāṃ sai araja pohotī hosī jī |

|| śrī mahārājājī salāṃmata - āgai codharī jagarāma kai hātha śrī mahārājājī ko ṣata navāba amīrula umarāva nai āyo tho | su vai ṣata kā javāba mai navāba ko ṣata līṣāya ara vai ṣata upara navāba majakura kā dasaṣata karāya sāha aṇada rāma va codharī jagarāma nai so potho su najara mubāraka mai gujaro hosī jī |

śrī mahārājājī salāṃmata - tīna hasabala hukama rāṃjā udota sighajī va durajana sigha jmīdāra caṃderī ko va marahamata ṣāṃ kai nāva tayyāra karāya āgai sāha aṇadarāma va codharī jagarāma kai havālai kīyyā hai | su najara mubāraka gujarā hosī ara vāṃ hasabula hukama rājā udota sighajī vagaharai kī nakala hajura bhejī hai | su najara mubāraka gujarasī jī | ara ora hasabula hukama ho sadāra ṣāṃ kai va ilataphāta ṣāṃ kai va araja sigha mahārāva bhī va sigha ko beṭo phojadāra kālābāga ko tī kai nāva tayyāra tayyāra karāyyā hai | su navāba amīrula umarāva nai takasura hai tī sai dasaṣata na huvā hai su tayyāra karāya sāha aṇadarāma va codharī jagarāma kai havālai karu huṃ jī | ara rājā satrasāla kai vāsatai navāba phuramāyo vai nai hajura talaba kīyo hai tī sai taïnāta karaṇo salāha nhī |

|| śrī mahārājājī salāṃmata - debī sigha vagaharai kā manasaba bahālī va ijāphā va thāṇai baṃdī narabadā kā gujara kī kai vāsatai hukama āyo tho | su mavāphaka hukama kai navāba amīrula umarāva sai araja karī | su hosadāra ṣāṃ ko to pāṃca sadī jāta ko ijāpho huvo su hosadāra ṣāṃ ko bāpa irādata ṣāṃ suvārāṃ kā ijāphā kai vāsatai kaha hai | su phera navāba sai araja karasyāṃ ara debī sigha vagaharai kai vāsatai navāba sai paravānagī le daphatara sai hakīkata līṣāi hai araja na huiṃ | ara abai navāba nai ājāra hai tī su araja huvāṃ hakīkata arajadāsata karasu jī | vāṃ nai bhī hukama hoya darabāra ṣaraca ko saraṃjāṃma bhejai vakīla kahī ko koi nahai tī su vakīla kara ṣaraca bhejai jī |

|| śrī mahārājājī salāṃmata - aṭhai ṣabara āi hai ju daṣaṇī ganīma dasa yahā upara cāṃdā kā mulaka kī rāha narabadā utarasī | su śrījī ghaṇī sāvadhānī raṣāṃvailā phojadārāṃ va jmīdārāṃ nai śrījī kī hajura lābā kai vāsatai doya guraja-baradāra to śrī jī ki hajura āgai hī taïnāta hai ara doya tīna guraja-baradāra ora navāba sai araja kara śrījī sātha taïnāta karāṃvā hāṃ ju sārā phojadārāṃ nai śrījī kī hajura lāvai |

śrī mahārājājī salāṃmata - navāba amīrula umarāva śrījī kī jāgīra mai bāisa lāṣa dāma paraganā uderī kā va paragano vajīrapura va paṃḍāyaṇa deṇāṃ kabula karā hai | paṇa arajī rāya rāyā le āvai hai paṇa navāba ko smai pāvai nhai | su navāba arajī deṣa pātisyāhajī kī hajura bhejasī dasaṣata hosī su araja karasuṃ jī |

|| śrī mahārājājī salāṃmata - kacahaṛī ko kāma sāro baṃda hai ju cyāra aṛaba kītarāyaka kīroṛa kāma kī to manasabadārāṃ kī tata mai talaba hai | ara ikāvana kīroṛa sanavātī pāyabākī tī nai koi manasabadāra kabula karai nhī | tī su yyā ṭhaharī thī ju sārāṃ nai jāta kī ādhī tanaṣāha dīje su sārāṃ kī tojīha līṣa tayyāra karī hai ara aika yyā ṭhaharī ju kītarāyaka hajāra manasabadāra bara tarapha karaje | su aba tāiṃ musakasa hui nahai tī sai sāro kacahaṛī ko kāma baṃdha hai jī |

|| śrī mahārājājī salāṃmata - āgai to navāba kutabula mulaka kī arajī pātisyāhajī jāhara mīra jumalā kanai bhejatā ara pachai yyā ṭhaharī thī ju mīra jumalā kanai na bhejo paṇa abai phera pātisyāhajī chānai sai arajī mīra jumalā kanai bhejai hai | su mīra jumalo va lutaphulā ṣāṃ ṭhaharāya cīṭhī lagāya de hai | su hī pātisyāhajī dasaṣata karai hai tī para amīrula umarāva guso ṣāya raho hai | mīra jumalā su mīlā nhai āpasa mai ida nai bhī na vo āyo na ye gayyā |

śrī mahārājājī salāṃmata - pātisyāhajī ko hukama huvo mugalīyā ketā manasabadāra hai araja huiṃ ālamagīra kai ahada mai paṃca hajāra thā ṣulada-maṃjala ke bārā hajāra thā aba satarā hajāra hai | bakasīyyā nai hukama huvo ṣulada-makāṃ kai dasatura pāṃca hajāra rāṣo | jaba baṣasīyyāṃ mugalāṃ kī phīharasata līṣa gujarāṃnī taba mīra jumalā nai hukama kīyo karā gunhagāra mugalīyyā hī hai saba bahāla rāṣo |

|| śrī mahārājājī salāṃmata - nakadī amumana mane hui ṣojāṃ nai mahala kā logāṃ nai bhī jāgīra ko hukama huvo |

|| śrī mahārājājī salāṃmata - ṣāsa jīlo kā manasabadāra vālā (?) syāhī tī kī jāgīra paraganā gaḍarolā subai mālavā mai hai | su i kā āṃmalāṃ uṭhā sai āṭha hajāra pāṃca sai ketāyaka rupīyyāṃ ko tumāra codharī kānugo vāṃ kā dasaṣatāṃ va kājī kī mohara sai bhejoṃ hai ju śrī mahārājājī kai nāyaba naṃdalāla līyyā su ṣāsa-jīlo kā manasabadāra ṣānājāda nai yyāṃ rupīyyāṃ kai vāsatai gherāṃ phīrai hai | roja sora haṃgāmo hai tī su umedavāra hu ju hajūra kā mutasadāṃ nai tākīda hoya jo sarakāra mai līyyā hai | to nīsāṃ bhījavāṃvai ara kājī sai va codharī va kānugo vāṃ sai tākīda hoya ju i bhāta kā tumārāṃ upra dasaṣata na karai | ara jo sarakāra mai na āyyā hai to dīvāna kī mohara sai tumāra karāya bhejai jī | ju aṭhai dīṣāvāṃ jī |

śrī mahārājājī salāṃmata - hukama huvo sāḍhā tīna hajārī su le haphata-hajārī tāiṃ kīroṛa dāma tīna me talaba rāṣo | ara manasaba kī sāḍhā tīna hajārī su le haphata-hajārī tāiṃ kīroṛa dāma tīna me talaba rāṣo ara manasaba kī cothāi kā dāma mutālabāta sarapha mai kāṭa le davāba mai kāṭa le bākī rahasuṃ pāyabākī sai de |

śrī mahārājājī salāṃmata - mītī āso sudī 8 maṃgalavāra pātisyāhajī navāba amīrula umarāva kai ḍerai āyyā navāba sonārupā kā phula pātisyāhajī upara nochāvara kīyyā ara doya ṣonacā javāhara kā tāṃ mai motāṃ kī mālā va hīrāṃ ko sarapeca va ora bhāṃta bhāta ko javāhara va no ṣonacā kapaṛā kā va codā ṣonacā sonārupā kā phulāṃ kā cyāra sai tīhatara tolāṃ kā va sāta ghoṛā va pāṃca hāthī najara kīyyā pātisyāhajī aika pālo kutabula mulaka nai jaṛāu va aika aṃguṭhī hīrā kī navāba amīrula umarāva nai ināyata kīvī |

|| śrī mahārājājī salāṃmata - mītī āsoja sudi 10 kuvara śrī abhai sighajī sarapāva va sarapeca jaṛāu va hāthī pātisyāhajī ināyata kīyo jī |

mītī āsoja sudi 10 saṃbata 1771 |||||