www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 220

śrī paramesurajī sati chai jī

śrī mahārājādhiṃrāja mahārājā

jī śrī savāi mirajā rājā jai saṃghajī

|| sidhi śrī mahārājādhirāja mahārājājī śrī

caraṇa kamalāyanū ṣāṃnājāda ṣāka pāya pacolī jagajīvana dāsa liṣataṃ tasalīṃma baṃdagī avadhārijyai jī | aṭhā kā samāṃcāra śrī mahārājājī kā teja paratāpa kari bhalā chai | śrī mahārājājī kā sīṣa samācāra sāsatā parasāda karavajyai jī | śrī mahārājājī māita hai dhaṇī hai | śrī paramesūrajī kī jāyagā hai | mhe śrī mahārājājī kā kadīma ṣāṃnājāda baṃdā hāṃ jī | śrī mahārājājī saiṃ śrī pātisyāhajī miharavāna hai | śrī mahārājājī suṣa pāvajyai jī | pāṃna gaṃgājala ārogibā kā ghaṇāṃ jataṃna pharamāvajyai jī |

śrī mahārājājī salāṃmati - savāi kā ṣitāba huvā tī kī mubārikabādī kī arajadāsita āgaiṃ ki hai so najara mūbārika gūjarī hosī jī |

śrī mahārājājī salāṃmāti (sic!) - savāi kā ṣitāba kī bigatī savāi mirajā rājai jai saṃgha (--) mirajā rājai savāi jai saṃgha |

Mirajā rājai jai saṃgha savāi

śrī mahārājājī salāṃmati - ṣāṃnājāda nai jī terai huṃkaṃma āvai tīṃ tarai ṣitāba dāṣila syāhai karāya mahīra ṣūdāya hajūri bhejuṃ jī |

śrī mahārājājī salāṃmati - taṣaphīpha kā syāhā mirabaṣasī kā daphatra saiṃ lāyā thā ti kī arajī dūrasa karāyī ora aivaja taṣaphīpha kā dāṃma leṇāṃ kī arajī dūrasa karāi | navāba amīrala umarāvajī navaba (sic!) abadūlā ṣāṃjī kai ḍerai āyā ara lūtaphalā ṣāṃ sādika divāṃna taṃnakā (?) nai va rāya nonidha nai bulāyā ara vāṃ sai tākīda karī jo rājāṃ kā kāṃma jāgīrāṃ kā aba taka koṃ kari raṣyā thā tīṃ pari navāba amīrala umarāvajī va navāba abadūlā ṣāṃjī va lūtaphalā ṣāṃ va rāya nonidha cyaruṃ hī radabadala kari navāba abadūlā ṣāṃjī kī ṣātra nisāṃ kari ara jyaṃ jāgīrāṃ kī śrī pātisāhajī hajūri bhejī hai jī śrī pramesura jī kā anograha saiṃ va śrī mahārājājī kā teja paratāpa saiṃ ṣāṃnājāda pāchāṃ saiṃ paravāṃnā karāya śrī mahārājājī hajūri bhejūṃ hu jī |

śrī mahārājājī salāṃmati - hāthī rupayā dasa hajāra kī kīmati ko ināyata huvo tho tī kā syāhā ṣāṃnasāṃmāṃ nīmāṃnī saiṃ dasataka tayāra karāya phīla-ṣāṃnā mai rajū kari hai so pāchāṃ saiṃ hāthī le hajūri bhejū hu jī |

śrī mahārājājī salāṃmati - bābati phaujadārī śrī matharājī kī mahārāji kaṃmara śrī cīmā sāhibajī kai nāṃva radabadala kī tapasīlavāra āgaiṃ arajadāsati kīṃ hai tī nai aba taka kuchi javāba ṣāṃnājāda nai ināyata na huvo | so ṣāṃnājāda umedavāra hai jo śrī mahārājājī kī ṣātra mūbārika mai āvai so javāba ināyata pharamāvaje jī |

mītī asāḍha sudi 13 guravāra (---) 1770 |||||