www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 203


arajadāsata pacolī jagajīvana dāsa kī

mī. phā. ba. pakī mi. phāgu. badi 12 kau pahocī

śrī śrī śrī
 

||:|| śrī gopālajī sahāya chai jī

|| śrī mahārājādhirāja mahārājājī

śrī mīrajā rājā jai sighajī

|| siṃdhiṃ śrī mahārājādhirāja mahārājājī śrī

caraṇakamalānu ṣānāṃjāda (---) pāya pacolī jagajīvana dāsa liṣataṃ tasalīma baṃdagī avadhārajo jī | aṭhā kā samācāra śrī mahārājājī kā teja paratāpa kara bhalā chai | śrī mahārājājī kā sīṣa samācāra sāsatā parasāda karāvajo jī | śrī mahārājājī māita haiṃ dhaṇī haiṃ | śrī paramesurajī kī jāyagā haiṃ | mhe śrī mahārājājī kā ṣāṃnājāda baṃdā hāṃ | śrī pātasāhajī śrī mahārājājī suṃ maharabāṃna haiṃ | śrī mahārājājī suṣa pāvajo jī pāna gaṃgājala ārogabā kā ghaṇā jatana pharamāvajo jī |

|| śrī mahārājājī salāmata - donuṃ sarakāra kā mutasadī yāṃ nai va rajaputa ṭhākurāṃ nai śrī pātasāhajī kī mulājamata karāi cavadā saropāva sarakāra kī tarapha kā saradāra liṣa dīyā tyāṃ nai va solā āsāmī mahārājā śrī ajīta sighajī kī tarapha suṃ liṣa dīyā thā tyāṃ nai saropāva ināyata huvā tīṃ kā samācāra va mojadī kā jibaha kīyāṃ kā va julaphakāra ṣāṃ kā mārāṃ kā samācāra āgaiṃ arajadāsata kīyā chai sa najara mubāraka gujarā hosī jī |

śrī mahārājājī salāmata - paravānāṃ ṣānājāda navājī kā tārīṣa 11 (?) maharama kā liṣyā mī. phāgaṇa badi 2 sādara huvā tasalīmāta bajāya lāya sira caḍhāya līyā tamāma sarapharājī va ṣānāṃjāda navājī hui jī | āgaiṃ pharamāna śrī mahārājājī nai pahoṃcyo tī mai mīrajā rājā savāi ko ṣītāba dāṣala tho | vaiṃ kī nakala va navāba abadulā ṣāṃjī va hasana alī ṣāṃjī kai nāṃva ṣata ināyata huvā thā | su pahoṃcyā hukama āyo ju āgai pharamāna āyo tīṃ mai mīrajā rājā savāi ko ṣītāba dāṣala tho ara abaiṃ pharamāna kalāna sigha jadūṃ sātha bhejo liṣyo tī maiṃ mīrajā rājagī ko hī ṣītāba dāṣala chai | su the navāba hasana alī ṣāṃjī suṃ araja kara dasatura sābaka mīrajā rājā savāi ko ṣītāba bahāla karājo su māphaka hukama kai talāsa kara mīrajā rājā savāi ko ṣītāba lesuṃ jī |

śrī mahārājājī salāmata - hukama āyo ju mahārājā śrī ajīta sighajī kī tarapha sūṃ arajadāsata va najara śrī pātasāhajī hajura gulāla caṃda pāsa bhejo chai | su vai gujarānai taba sarakāra kī tarapha suṃ bhī gujarānajo su mahārājā śrī ajīta sighajī kī tarapha suṃ gujarānailā taba sarakāra kī tarapha suṃ bhī gujarānasuṃ jī | navāba hasana alī ṣājī suṃ jāhara kara cukā ju donu sāhabā kī arajadāsata va najara śrī pātasāhajī nai va navāba nai ṣata āyā chai |

|| śrī mahārājājī salāmata - hukama āyo ju mahārājakaṃvāra cīmāṃ sāhabājī kā manasaba asala va ijāphā kī tojīha dūrasata karājo ara hajura su nāṃva mukarara bhejāṃlā su māphaka hukama kai tojīha dūrasata karāu huṃ ara hajura sūṃ nāṃva mukarara hosī tīṃ māphaka lesuṃ jī |

|| śrī mahārājājī salāmata - hukama āyo ju nusarata yāra ṣāṃ ko nāyaba aṭhai nīgāha-dāsata karai chai cāhai chai ju sarakāra kā mahālāṃ mai ṣalalala (sic! i.e. ṣalala) karai su vaiṃ kā tālakā kā paraganāṃ pāyabākī kā syāma sigha kā itaphāka suṃ sarakāra mai musakasa kara bhejajo su pātasāhī mutasadī yāṃ suṃ va nasarata yāra ṣāṃ kā mutasadī yā su syāma sighajī kā itaphāka suṃ radabadala karāṃ chāṃ ju cukasī su arajadāsata karasūṃ jī |

|| śrī mahārājājī salāmata - mī. phāgaṇa badi 2 syāma sighajī aṭhai āyā navāba hasana alī ṣāṃjī suṃ mīlāyā | navāba bahota maharabānī kī ara rūṣasata kīyāṃ tīṃ kā samācāra āgaiṃ arajadāsata kīyā chai su najara mūbāraka gujarā hosī jī |

|| śrī mahārājājī salāmata - mī. phāgaṇa badi 4 syāma sighajī va ṣānāṃjāda va kanhīrāma udāvata va gulāla caṃda navāba hasana alī ṣāṃjī kai ḍerai gayā | navāba bahota dilāsā kī ara bhāṃta bhāṃ (sic!) kī sogaṃda ṣāya kahyo ju mai cāhatā huṃ ju donu rājoṃ ke matālaba apaṇī māraphata saraṃjāma karaiṃ ara yaha jasa leṃ su syāma sighajī va ṣānāṃjāda doya baṣata navāba hasana alī ṣāṃjī kai ḍerai jāvāṃ chāṃ ju radabadala hosī su pāchāṃ suṃ arajadāsata karasūṃ jī |

|| śrī mahārājājī salāmata - nusarata yāra ṣāṃ nai pāṃca hajāra rupayā to āgaiṃ dīyāṃ tīṃ kī arajadāsata āgaiṃ hajura bhejī chai | su najara mubāraka gujarī hosī jī | abaiṃ nusarata yāra ṣāṃ kahai chai ju pāṃca hajāra rupayā to the āgaiṃ dīyā ara paṃdarā hajāra rūpayā ora ṣāha-ma-ṣāha do abāra manai baḍī garaja chai abāra mhārī garaja sāra so to baḍo ahasāna chai | sāṃbhara kā tathā pāyabākī kā hāsala mai bhara lījo | su bīnāṃ hukama to iṃ mukadamāṃ mai dalerī na kara sakuṃ jo hukakama (sic!) hoya to dīje abāra kā dīyāṃ ko ahasāna mānai chai jī |

|| śrī mahārājājī salāmata - syāma sighajī va kanhīrāma-jī-yā ṭhaharāi chai ju bhaṃḍārī rughanātha nai bulāvāṃ juṃ vo ara mhe mīla donu sarakāra kā matālabāṃ kī radabadala kara saraṃjāma karāṃ su yāṃ mahārājā śrī ajīta sighajī nai ṣata liṣyā chai ju bhaṃḍārī rughanātha nai bheja dījo su śrī mahārājājī nai mālūma hoya jī |

|| śrī mahārājājī salāmata - phāgaṇa badi 3 pātasāhajī bīdarābāda kā mahālāṃ sūṃ sūvāra hoya sāhajahānāṃbāda kā kilā mai dāṣala huvā ara hukama huvo ju mojaṃdī kā va julaphakāra ṣāṃ kā mārāṃ kī nobata bajāvo ara mojadī ko sira kāṭa bāṃsa kai bāṃdha ju do hāthī para rāṣo ara aika hāthī para dhaṛa rāṣau ara julaphakāra ṣāṃ kī pesāba kī jāyagā kāṭa vaiṃ kā hī māḍhā mai dī ara jīṃ hāthī para mojaṃdī ko dhaṛa yo vai hī hāthī kī pīṭha para hodā talaiṃ ulaṭo laṭakāyo | abaiṃ mojaṃdī kī va julaphakāra ṣāṃ kī lotha kilā kā daravājā āgaiṃ nāṣī chai | mojaṃdī ko mātho kāṭo tho su vaiṃ hī kī chātī para roṣo chai (sic! i.e. rāṣo chai) | su aba taka paṛā chai su saṃsāra deṣa deṣa jāya chai jī |

|| śrī mahārājājī salāmata - āsapha dola ṣīdarābāda kā mahalāṃ pāsa ḍerā ṣaṛā kara rahyo tho su uṭhā suṃ sahara mai oyo (sic i.e. āyo) | phatepūrī kī masīta mai utaro ara julaphakāra ṣāṃ kā mārāṃ kī bahota gama kīyo | su nāja na ṣāyo | abaiṃ hukama huvo ju āsapha dolā nai kaida karo ara ghara jabata karo | su āsapha dolā nai kaida kīyo ara havelī va matāha jabata hui jī |

mī. phāgaṇa badi 5 sabata 1769 |||||