www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 188

|| śrī mahārājādhirāja mahārājā

jī śrī mīrajā rājā jai sighajī

||:|| siṃdhiṃ śrī mahārājādhirāja mahārājājī śrī caraṇa kamalānu ṣānāṃjāda ṣāka pāya pacolī jagajīvana dāsa liṣataṃ | tasalīma baṃdagī avadhārajo jī | aṭhā kā samācāra śrī mahārājājī kā teja pratāpa kara bhalā chai | śrī mahārājājī kā sīṣa samācāra sāsatā parasāda karāvajo jī | śrī mahārājājī māita haiṃ dhaṇī haiṃ | śrī paramesurajī kī jāyagā haiṃ | mhe śrī mahārājājī kā ṣāṃnāṃjāda baṃdā hāṃ | śrī pātasāhajī śrī mahārājājī suṃ maharabāna haiṃ | śrī mahārājājī suṣa pāvajo jī | pāna gaṃgājala ārogabā kā ghaṇā jatana phūramāvajo jī |

| śrī mahārājājī salāmata - sārā samācāra darabāra kā āgaiṃ arajadāsata kīyā chai su najara mubāraka gujaryā hosī jī |

| śrī mahārājājī salāmata - ṣānāṃjāda mī. posa badi 9 rājā sabhā caṃda pāsa gayo | rājā kahī ju jamayata kahāṃ taba ṣāṇāṃjāda kahī jū jamaya ruṣasata hui dina pāṃca sāta mai hajūra āsī phera ṣānāṃjāda va gulāla caṃda va josī siṃbhu rāma navāba amīrala umarāvajī pāsa gayā navāba salāma karatāṃ hī pharamāi ju tuma nai śrī mahārājājī kā paravānāṃ hiṃdavī jamayata tayāra karaṇe kā tuma kuṃ āyā thā su to tuma nai diṣāyā paṇa tuma śrī mahārājājī kuṃ arajadāsata karo ju jamayata ruṣasata karī hoya to bahatara nahīṃ to aba sītāba ruṣasata karaiṃ isa vakata mai jamayata āya pahocai to baḍā mujarā hai śrī pātasāhajī hajura hamārā bola-bālā hoya su śrī mahārājājī salāmata - yāṃ kai bhī jamayata calāṃ kā samācāra sāha baega (sic!) liṣyā paṇa yāṃ kai jamayata kī inatajārī ghaṇī chai jamayata āyāṃ ṣātara jamāṃ hosī su navāba va rājā sīvāya jamayata maṃgābā kai ora bāta na karai chai | mutharājī pahocatāṃ taka jamayata āya pahocai to yāṃ kī bhāṃta bhāṃta ṣātara jamāṃ hoya jī tīṃ sūṃ umedavāra chūṃ jū jamayata calī tyā nai ghaṇī tākīda suṃ hukama jāya juṃ sītāba hajura āya pahocai jamayata āyāṃ pāchaiṃ yāṃ hara bhāṃta ṣātara jamāṃ hosī jī yāṃ kai to lagana jamayata kī laga rahī chai tīṃ suṃ sītāba jamayata āvai jī |

| śrī mahārājājī salāmata - mahārājā śrī ajīta sighajī kā mohamasājī kā rūpayā rājā kā va ora mutasadīyāṃ kā dāma dāma pahoca cukā ara sarakāra ko kahīṃ nai dāma aika na pahocyo ara hukama iṃ bhāṃta sādara huvo ju sarakāra kā matāla saraṃjāma huvāṃ | rūpayā dījo su sarakāra kā matālabāṃ ko to rājā navāba pāsa sūṃ kola dīvāyo ara abaiṃ rupayā māṃgai ara navāba jamayata āyāṃ dasaṣata karasī so aba taka to sahulīyata suṃ ādho kāḍho chai jī | mī. posa badi 10 sūkaravāra nai rājā kai ḍerai gayā su rājā āpa kai ghara ṣīlavata mai le jāya kahī ju navāba pāsa suṃ tūmārī nīsāṃ to saba karāi jamayata āvai taba sanadaiṃ lo ara mahārājā ajīta sighajī kā ju deṇā kīyā thā su to hama kuṃ pahocyā ara tuma bātoṃ hī mai ādhā kāḍhate ho su navāba kā va hamārā tuma kuṃ aitabāra hoya to hamāre rupayo kī nīsāṃ karo ara hama sūṃ kābu deṣate ho to hama suṃ kucha kaho mata hama tuma sūṃ kucha māṃgateṃ na haiṃ jisa mai apaṇā phāyadā jāṇo su karo su pātasāhī ko to kāma tamāma iṃ suṃ ara yo matalabī su darabāra kī to yā surata chai rūpayā pahalī līyāṃ bināṃ rājā bāta suṇai nahīṃ tīṃ suṃ umedavāra chūṃ ju sītāba hukama āvai juṃ rūpayā de rājā kī rajāmaṃdī hāsala karāṃ ara navāba jū kola dīyā chai tyāṃ kai vāsatai bajada hovāṃ jī jo juvāba ābā mai ḍhīla hui to aba taka to ādho kāḍho chai paṇa ḍhīla huvāṃ majoraha (?) to dīsai nahī jī ara isī mālūma hoya chai ju itanāṃ rupayā sīvāya bhī bhaṃḍārījī rajāmaṃdī karī chai ara mahārājājī kā ṣata to āvai hī chai paṇa āpa hī ṣata liṣa juvāba maṃgāvai chai su aṭhai to sārī bāta dīyāṃ kī chai ara sarakāra kī tarapha suṃ kucha pohaco nahī su yāṃ suṃ kī bhāṃta dabāya kara kahaje jī |

| śrī mahārājājī salāmata - ṣānāṃjāda nai to hukama āyo ju bākī matālaba rahyā haiṃ su saraṃjāma deṃ taba sanadāṃ le rupayā dījo su ṣānāṃjāda to cāhai ju bākī matālaba saraṃjāma huvāṃ sanada karāṃya pahalī sanadāṃ lūṃ pachaiṃ rupayā duṃ ara rājā cāhai ju mahārājā śrī ajīta sighajī kā rupayā pahocyā ara yāṃ kai ṭakā āyā su yāṃ dāba rāṣā su rupayā pahalī lūṃ jamayata āyāṃ kāma kara desyāṃ su iṃ jhagaṛā mai ṣānājāda sasada rahai jo śrī mahārājājī kī ṣātara mubāraka mai āvai ju lāṣa rupayā rājā nai pahalī hī dīje rasa rāṣaje āpaṇo kara līje jamayata bhejī hī chai matālaba pachaiṃ kola māphaka kara desī to sītāba hukama āvai ju rupayā dāṃ rasa rāṣāṃ ara rājā to bināṃṭakāṃ āṃ-(----) phera gayo jamayata ko matalaba navāba kai chai i kai to ṭakāṃ kī laga rahī chai su śrī mahārājājī salāmata - abāra to navāba nai ghaṇā hīṃ ṭakā deṇā chai rājā nai to de cukaje ara saba matalaba kīyāṃ navāba nai desyāṃ jī |

| śrī mahārājājī salāmata - hukama āyo ju ju kāma karo su gulāla caṃda kā itaphāka suṃ kījo su ora itaphāka aika hī chai paṇa darabāra mai vāṃ ṭakā dīyā su hama gīrī jādā ara mhe ādho hī kāḍhāṃ chāṃ su darabāra kī bāta to ṭakāṃ kī chai ora itaphāka aika hī chai jī |

mī. posa badi 11 sabata 1769 |||||

śrī rāmajī

||:|| śrījī salāmata - arajadāsata ṣāma cukā thā itarā mai joṛī śrī mahārājā ajīta saṃghajī kī āi to mai līṣo chai ju jamayata ruṣasata karī tī mai savā sai ṭhākura to isā ruṣasata kīyā chai tāṃ kī mahārāja āpa tājīma karai su yāṃ kī jamayata kī to ṣabara āi cukī chai ara śrījī bhī jamayata ruṣasata karī hī hosī jo kadāca ḍhīla karī chai to aba śrījī sītāba jamayata ruṣasata kījo jī iso na hoya ju yāṃ kī jamayata sītāba āṇa pohace pahalī hī āpa ko|ī manasaba līyo pasā pahalī bharā ara jamayata bhī āṇa pohacai to bhalā nahī tī su jamayata sītāba bhejajo jī |

ara bījai saṃghajī kā manasaba ke vāsate līṣo tho su thelī mohara kī ṣānāṃjāda kanai nahī tī su navāba nai ṣata jī bhāṃta ṣātara mubāraka mai āve tī bhāta hajura su hī līṣa bhejījai ara thelī cāra pāca ora bhejajai jarurīyāta hosī to ṣānāṃjāda matalaba līṣa gujarānasī jī |||||