www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 174

|| śrī mahārājādhirāja mahārājājī

śrī mīrajā rājā jai sighajī

||:|| siṃdhiṃ śrī mahārājādhirāja mahārājājī śrī caraṇa kamalānu ṣānāṃjāda ṣāka pāya paṃcolī jagajīvana dāsa liṣataṃ | tasalīma baṃdagī avadhārajo jī | aṭhā kā samācāra śrī mahārājājī kā teja pratāpa kara bhalā chai | śrī mahārājājī kā sīṣa samācāra sāsatā prasāda karāvajo jī | śrī mahārājājī māita haiṃ dhaṇī haiṃ | śrī paramesurajī kī jāyagā haiṃ | mhe śrī mahārājājī kā ṣānāṃjāda baṃdā hāṃ | śrī pātasāhajī śrī mahārājājī suṃ meharabāna haiṃ | śrī mahārājājī suṣa pāvajo jī | pāna gaṃgājala ārogabā kā ghaṇā jatana phuramāvajo jī |

| śrī mahārājājī salāmata - hiṃḍoṇa ājama ṣāṃ suṃ tagīra karāya ṣālasai ṣarāi ara gesu ṣāṃ suṃ phojadārī tagīra karāi tī kī pai dara pai arajadāsatāṃ kī haiṃ su najara mubāraka gujarī hosī jī | ara rājā sabhāṃ caṃda kanāṃ suṃ śāha bega va mīrajā kādarī nai liṣāya bhejī hai su vāṃ śrī mahārājājī suṃ araja pahocāi hosī jī | dyosā suṃ ṭhākura syāma sighajī va sāha śrī caṃdajī ko ādamī āyo tho tī kī sātha vā nai ye samācāra liṣa bhejā haiṃ jī |

| śrī mahārājājī salāmata - ājama ṣāṃ pātasāhajī suṃ arajī kī ju gesu ṣāṃ nai hiḍoṇa mai ṣuba amala kīyā doya hajāra rajapūto kā kabīlā baṃda kīyā ara hajarata nai usa kuṃ tagīra kīyā hīṃḍoṇa ṣālasai karī isa bāta mai merī ṣīphata hotī hai tīsa suṃ hiṃḍoṇa dasatura sābaka bahāla hoya nahī to ṣānāṃjāda manasaba kā isatīphā kīyā su hajarata kucha juvāba na dīyo ara arajī imatayāja mahala nai soṃpī imatayāja mahala navāba amīrala umarāvajī nai de bhejī ṣānāṃjāda yā bāta suṇī jada navāba amīrala umarāvajī pāsa gayo ara hajura sūṃ hiṃḍoṇa kā mukadamāṃ mai paravāno sādara huvo tho su salāha dolata jāṇa rājā sabhā caṃda kī māraphata navāba amīrala umarāvajī nai dīyo navāba paravāno paḍhyo ara āpa kanai rāṣyo kahyo ju mai yaha paravānāṃ va ājama ṣāṃ kī arajī hajarata kuṃ dīṣāvuṃgā |

śrī mahārājājī salāmata - imatīyāja mahala begama dara-mīyāna hai ara navāba amīrala umarāvajī bhī donu sarakārāṃ kā matālaba saraṃjāma karabā nai jīva suṃ cāhaiṃ haiṃ su śrī mahārājājī ṣātara mubāraka jamāṃ rāṣaiṃ ora bāta hoṇa kī nahī jī |

| śrī mahārājājī salāmata - jīṃ kī māraphata ṣānāṃjāda imatīyāja mahala begama suṃ gesu ṣāṃ kā tagīra karabā kī kārasājī karī thī su vai hī kī māraphata yā ṭhaharāi chai ju jaba bhaṃḍārījī va dīvāna bhīṣārī dāsajī aṭhai āvai taba imatīyāja mahala begama navāba amīrala umarāvajī nai kaha bhejaiṃ ju rājoṃ ke mutasadīyoṃ kuṃ hamārī mulājamata karāvo ju matālaba rājoṃ ke hoṃya su hama tuma pātasāhajī suṃ araja kara bhalī bhāṃta saraṃjāma karāvai jī |

| śrī mahārājājī salāmata - jī kī māraphata ṣānāṃjāda gesu ṣāṃ kā tagīra karābā vāsatai imatayāja mahala suṃ kārasājī kī thī su vo ṣānāṃjāda suṃ mohamasājī kā rūpayā dasa hajāra mukarara kīyā thā tyāṃ kai vāsatai tākīda karai hai umedavāra huṃ ju vaiṃ kā rūpayā sītāba ināyata hoya jī |

| śrī mahārājājī salāmata - imatīyāja mahala begama ratha va cītā va haranāṃ kai vāsatai phuramāyasa kī thī tī kī hakīkata āgaiṃ arajadāsata kī hai su najara mubāraka gujarī hosī jī | umedavāra huṃ ju vāṃ kī pharamāyasa māphaka doya ratha ghoṛāṃ kā va doya ratha gujarātī bailāṃ kā va nāgorī bailāṃ kā avala pātasāhāṃ kī najara gujarānabā lāyaka va cītā āchyā sā va harana jhelīyā (?) va laṛāyā kā tāba bhejaje jī |

| śrī mahārājājī salāmata - āsoja sudī 2 sāṃjha kī bīra-yāṃ ṣāṃ jahāṃ bahādara cāṃda kī mubārakī kai vāsatai śrī pātasāhajī kā mujarā-nai jāya thā su rāha mai bakasarayā baṃdukāṃ choṛatā thā itarā mai baduka ko golo ṣāna jahāṃ bahādara kī pālakī kanai ṣīdamatagāra calyo jāya tho tī kai āya lāgī su vo mara gayo ṣāna jahāṃ bahādara yā bāta śrī pātasāhījī (sic!) suṃ araja pahocāi ju rāje ṣāṃ tobaṣāne ke dāroge nai baṃduka chuṛāi hoyagī nahī bakasaraye kī majāla kyā hai ju vaha choṛai su navāba amīrala umarāvajī bhī śrī pātasāhajī kī hajura thā yāṃ araja kī ju hajarata salāmata bakasaraye kī majāla kyā ju vaha isa taraha baṃduka choṛai baṃduka tīra baṃda hoyagī una nai bholai choṛī hai |

| śrī mahārājājī salāmata - āsoja sudī 12 suṃ śrī pātasāhajī sāla gīra hai ko jasana mukarara huvo chai āsoja sudī 13 navāba āsapha dolājī nai saropāva ḍerai de bhejo su navāba saropā va ahara nāla kī mai suvāra hoya darabāra āyā śrī pātasāhajī bahota meharabānī pharamāi dasatura pātasāhajādāṃ kai taṣata kai dasata-rāsa baiṭhāyā | śrī mahārājājī salāmata - āgai phatai huvāṃ pāchai amīrala umarāvajī nai togatumana ināyata hui thī aba ṣāna jahāṃ bahādara nai togatumana hāthī kī ināyata hui | mītī āsauja sūdī 14 saṃ. 1769 |||||