www.mathias-metzger.de
Ansi UTF-8 Devanagari


Arzdasht 363
 

||:|| siṃdhiṃ śrī mahārājādhirāja mahārājājī śrī jī caraṇa kamalānu ṣānājāda ṣāka pāya paṃcolī jagajīvana dāsa liṣataṃ | tasalīmaṃ baṃdagī avadhārajo jī | aṭhā kā samācāra śrī mahārājājī kā teja pratāpa kara bhalā hai | śrī mahārājājī kā sīṣa samācāra sāsatā parasāda karāvajo jī | śrī mahārājājī māita haiṃ dhaṇī haiṃ | śrī paramesurajī kī jāyagā haiṃ | mhe śrī mahārājājī kā ṣānājāda baṃdā hāṃ | śrī pātasāhajī śrī mahārājājī suṃ meharabāna haiṃ | śrī mahārājājī suṣa pāvajo jī | pāṃna gaṃgājala ārogabā kā ghaṇā jatana phuramāvajo jī |

| śrī mahārājājī salāmata - sāṃbhara suṃ sāha nainasuṣajī ko ṣata āyo tī mai liṣo tho ju hiḍoṇa kī tarapha ghesu ṣāṃ ājama ṣāṃ kī tarapha suṃ āyo hai su mīrajā kādarī kā ṣata navāba amīrala umarāvajī nai va rājā sabhā caṃda nai bhejī hai su gujarānajo ara mīrajā kādarī kā ṣata kī nakala to bhejī na thī ṣānājāda mīrajā kādarī kā ṣata vāṃ kā beṭā kī māraphata rājā sabhā caṃda nai dīyā rājā navāba nai paḍhāyā dusarai dīna mī. āsoja badī 12 sāha śrī caṃdajī ko ṣata dosā suṃ āyo ju hiḍoṇa mai sāha balarāma sarakāra kī tarapha suṃ sahalasī jamayata suṃ tho su ghesu ṣāṃ ājama ṣāṃ kī tarapha suṃ uṭhai āya sarakāra ko thāṇo uṭhāya dīyo kītanāka ādamī sarakāra kā kāma āyo su the navāba amīrala umarāvajī ko paravāno ghesu ṣā kai nāva karāya bhejajo juṃ mujāhama na hoya su ṣānājāda sāha nainasuṣajī kā ṣata ko tarajamo baṇāya navāba amīrala umarāvajī nai gujarānyo ara ṣānāṃjāda nai paravāno to ināyata huvo na tho paṇa ṣānājāda aṭhai hī paravānāṃ ko masodo baṇaya vai ko tarajamo kara hāmada ṣā kī māraphata navāba ṣāna jahā bahādara ne gujarānyā tāṃ kī nakala hajura bhejī hai su najara mubāraka gujarasī jī | su mī. āsoja badī 13 nai śrī pātasāhajī janānā sudhā ṣāna jahāṃ bahādara kai ḍerai padhārā ṣabara hai dina tīna cyāra ṣāna jahāṃ bahādara kai ḍerai rahailā ṣānājāda vai kā juvāba kai vāsatai hāmada ṣāṃ suṃ tākīda kī thī tada hāmada ṣāṃ ṣāna jahā bahādara nai kahyo taba ṣāna jahāṃ bahādara kahyo jui jaba hajarata yahāṃ suṃ dolata ṣā nai padhāraige taba isa kā juvāba dege sāha nainasuṣajī kā ṣata ko tarajamo rājā sabhā caṃda nai dīyo tada rājā sabhā caṃda kahī ju mīrajā kādarī nai liṣyā hai ju bijai sigha kī jāgīra mai haṃḍoṇa abhāla karāya do su tuma ilatamāsa liṣa do juṃ navāba ke bahālī ke dasaṣata karāya duṃ | śrī mahārājājī salāmata - jaba rājā sabhā caṃda bijai sagha ko nāva līyo tada ṣānājāda cokyo ju hajura su i bāta kai vāsatai hukama āyo nahī ara sāha naina suṣajī bhī liṣyā nahī bīnā hukama hajura kai kuṃkara ilatamāsa liṣa duṃ umedavāra hu ju i mukadamāṃ kā juvāba ko paravāno sītāba ināyata hoya jī | tī māphaka amala mai lāvu jī amīrala umarāva suṃ ṣāna jahāṃ bahādara su ghesuṃ ṣāṃ kā uṭhābā kī radabadala hoyalī su pāchāṃ su arajadāsata karulo jī |

| śrī mahārājājī salāmata - mahārājā ajīta sighajī ko ṣata ṣāna jahāṃ bahādara nai āyo sāha naina suṣajī līṣo thau ju vai kī nakala le śrījī kī tarapha su bhī ṣata gujarānajo su ṣata kī nakala alāhadī to āi na thī ara upara laṣoṭo tho ara mā naiṃ bhī līphāpho mohara su tho su narāyaṇa dāsa gulāla caṃda kī tarapha suṃ aṭhai hai tī ṣata ṣolabā dīyo nahī tī suṃ śrī mahārājājī kī tarapha suṃ ṣata gujarānyo nahī |

| śrī mahārājājī salāmata - āgai ba-vā-ha-(---) pātasāha bahādara sāha kā nāṃva kī mohara śrī mahārājājī kī su thailīyāṃ ināyata hui thī ara pātasāha jahāṃdāra sāhajī kā nāva kī mohara kī thailīyā aba taka ināyata hui na hai umedavāra hu ju pātasāha jihāṃdāra sāha bahādarajī kā nāṃva kī mohara ṣudāi hai su pātasāha jahādara sāha bahādarajī kā nāva kī mohara kī thailīyāṃ ināyata hoya ju jī nai ṣata gujarānaṇo hoya tī nai gujarānu jī |

| śrī mahārājājī salāmata - ṣānājāda āgai arajadāsata karī thī ju kaṃdī bega mutharā kī phojadāra ṣoharī kī tarapha āvai hai ara aitakāda ṣāṃ nāranola ko phojadāra uṭhī nai āvau hai ara sarabalaṃda ṣāṃ gujarāta kī tarapha gayo hai su jaṭhī nai śrī mahārājājī ko thāṇo rahai taṭhī nai ṣabaradāra rahai su hajura su hukama āyo ju aṭhī kī tarapha suṃ ṣātara jamāṃ rāṣajo jaṭhai sarakāra ko thāṇo hai taṭhai kāyama hai ara abai sāha śrī caṃdajī ko ṣata āyo tī mai liṣyo tho ju ghesu ṣāṃ ājama ṣā kī tarapha su hiḍoṇa suṃ sarakāra ko thāṇo uṭhāya dīyo | su śrī mahārājājī salāmata - jaṭhai sarakāra ko thāṇo rahai taṭhai jamayata sāyasatā suṃ rahai jī | thāṇo uṭhābā mai bāta halakī paṛa jāyalī tī suṃ ghaṇī tākīda pharamāvaje jī |

| śrī mahārājājī salāmata - ṣānājāda āgai arajadāsata kī thī ju je paraganāṃ sarakāra kā tasarapha mai hai su sārā ijārai le cukaje juṃ hajarata su sulaha kī radabadala rahai to bhī vai paraganāṃ sarakāra kā tasarapha mai rahai ara sulaha huvāṃ pāchai bhī sarakāra kā tasarapha mai rahailā ara jāgīradārāṃ kī cyārū tarapha suṃ phīrayāda mīṭa jāyalī tī para hukama āyo ju ṣāna jahāṃ bahādara kī jāgīra va sujāata ṣāṃ kī jāgīra va iṣalāsa ṣā kī va mulataphata ṣāṃ kī jāgīra kā paraganāṃ sarakāra mai ijārai lījo su māphaka hukama kai yāṃ sārāṃ kā mutasadayāṃ suṃ radabadala kara yāṃ kī jāgīra kā paraganāṃ nīma-māho ṣaraca (-)-ā kā mutasadayāṃ nai deṇo kara ijāro leṇo ṭhaharāyo tī (--)-ai doya mahīnāṃ huvā ju hajura suṃ sāhukāra kī jāmanī va ṣaraca ināyata hui nahī umedavāra hu ju sāhukāra kī jāmanī ināyata hoya to yāṃ paraganāṃ kā paṭā liṣāyalāṃ ara jāmanī vāṃ nai soṃpāṃ to tīna barasa taka sarakāra kā tasarapha mai rahai ara yā ṣātara mubāraka mai āvai ju ijārai na līje ara jo rāvarī tasarapha mai rāṣaje to phojadāra to jāgīrāṃ mai amala kīyā cāhailā to cyāra tarapha su phīsāda rahailo tī suṃ jo jāmanī ināyata hoya to ṣāna jahāṃ bahādara va ājama ṣāṃ bahādara va ṣāna dorāṃ va sujāata ṣān va iṣalāsa ṣāṃ va mulataphata ṣā kī jāgīra to ijārai le cukāṃ ora paraganā rahailā su phera ijārai lījelā baḍo jhagaṛo va phīrayāda pātasāhajī kanai yāṃ hī pāṃca sāta umarāvāṃ kā paraganāṃ kī hai jo yāṃ kā paraganāṃ ijārai le cukajejo to pāchai ju ja mansabadārāṃ ko bhī ijāro u rohalāṃ lā ai sārā umarāva gobaṃda rāya vagairaha sarāpha pāṇīpatha yāṃ kī nīsā māṃgai hai su isā sāhukāra kai nāva hukama āvai ju pāṇīpathyā kī nīsāṃ kara de juṃ pāṇīpatha yāṃ su yāṃ umarāvāṃ kī nīsāṃ karāya dyāṃ ara paṭā liṣāyalāṃ jī |

| śrī mahārājājī salāmata - mahārājā ajīta sighajī sāro mulaka tasarapha kara baiṭhā hai paṇa iṣalāsa ṣāṃ kī jāgīra kā mahāla havelī ajamera kā jada hī yāṃ ko ṣata gayo tada choṛa dīyā ara yāṃ kā amīla nai amala dīyo ara sārā pātasāhī mutasadayā kī mudārāta karai hai ara akabarābāda su le sāhajahānāṃbāda kī talahaṭī taka sāro śrī mahārājājī ko mulaka hai jaṭhai hī yāṃ umarāvāṃ kī jāgīra hai su ai ā-(-)-a kī jāgīrāṃ kuṃkara choṛailā tī suṃ yāṃ sārāṃ kī jāgīrāṃ ijārai le cukaje to kucha phīsāda na hoya jī | sahaja mai saba phīsāda mīṭa jāya jī ara sujāata ṣāṃ hamesā tākīda karai hai ju yā to hamāre mahāla ijārai lo nahī hama pātasāhajī suṃ rūṣasata māṃga jāya amala kara le tī suṃ sāhukāra kī nīsāṃ āvai tu sujāata ṣāṃ vagairaha kī jāgīra to pahalī ijārai le cukā jī |

śrī mahārājājī salāmata - pharuṣa sera kā nāva kā sīkā kā rupayā āyā thā su śrī pātasāhajī kī najara gujarā hukama huvo ju kaṭāya ḍālo |

| śrī mahārājājī salāmata - dāuda ṣāṃ ko dīvāna daṣaṇa su āyo tī kī sātha byopārī hāthī lāyā hai su jo ṣātara mubāraka mai āvai ju koi hāthī sarakāra mai līje to koi mutasadī hajura suṃ āvai ju hāthī ṣusa kara sarakāra mai le jī |

mī. āsoja bada 14 sabata 1769 |||||