www.mathias-metzger.de
Ansi UTF-8 Devanagari


Arzdasht 353
 

|| śrī mahārājādhirāja mahārā-

jājī śrī mīrajā rājā jai sighajī

||:|| siṃdhiṃ śrī mahārājādhirāja mahārājājī śrī caraṇa kamalānū ṣānāṃjāda ṣāka pāya pacolī jagajīvana dāsa liṣataṃ | tasalīma baṃdagī avadhārajo jī | aṭhā kā samācāra śrī mahārājājī kā teja paratāpa kara bhalā chai | śrī mahārājājī kā sīṣa samācāra sāsatā parasāda karāvajo jī | śrī mahārājājī māita haiṃ dhaṇī haiṃ | śrī paramesūrajī kī jāyagā chai | mhe śrī mahārājājī kā ṣānājāda baṃdā chāṃ | śrī pātasāhajī śrī mahārājājī sūṃ maharabāna chaiṃ | śrī mahārājājī sūṣa pāvajo jī | pāna gaṃgājala ārogabā kā ghaṇā jatana phuramāvajo jī |

| śrī mahārājājī salāmata - sārā samācāra darabāra kā āgaiṃ arajadāsata kīyā chai sū najara mūbāraka gujarā hosī jī |

| śrī mahārājājī salāmata - śrī mahārājājī kā manasaba kī jāgīra mai paraganāṃ huvā tyāṃ kī pharada kī nakala āgaiṃ hajura bhejī chai sū najara mūbāraka gūjarī hosī jī | aba vāṃ paraganāṃ ko hukamī syāho baṣasi kā sū dīvānī mai pahocāyo tīṃ kā nakala hajūra bhejī chai sū najara mūbāraka gujarasī jī |

| śrī mahārājājī salāmata - syāma sighajī kī jāgīra ko hukama dīvānī daphatara mai rajū kīyo tīṃ kī nakala hajūra bhejī chai sū najara mūbāraka gūjarasī jī | aba syāho lesūṃ jī bilā-sarata manasaba kī jāgīra to mālapūrā mai tanaṣūvāha hoyalī ara masarūta kā dāmāṃ kī tanaṣūvāha hiḍoṇa va bayānā mahāla phojadārī kā mai hoyalī jī |

| śrī mahārājājī salāmata - navāba abadūlā ṣājī ko kabīlo paṭaṇā sūṃ būlāyo tho sū akabarābāda taka āṇa pahocyo chai sū navābajī syāma sighajī nai kahī jū rāha mai jāṭoṃ kā phīsāda hai tūma jāya hamāre kabīle kuṃ le āvo sū mī. baisāṣa badi 2 syāma sighajī va kanhīrāma udāvata akabarābāda cālā jī |

| śrī mahārājājī salāmata - udai sighajī va sakata siṃghajī kā manasaba kai vāsatai pai dara pai hukama sādara huvā thā sū māphaka hukama kai udai sighajī kā manasaba kai vāsatai arajī liṣa dī thī sū udai sighajī ko manasaba hajārī jāta sāta sai sūvāra huvo paragano ṣaṃḍelo va-rai-vā-(--) jāgīra mai hosī jī | pesakasa va mohamasājī vāṃ kā mūtasadīyāṃ va syāma siṃghajī va kanhīrāma udāvata ṭhaharāi tīṃ kī hakīkata vāṃ kī arajadāsata sūṃ araja pahocasī jī | ara sakata sighajī kī tarapha sūṃ to aṭhai ko-i vāṃ ko mūtasadī nahī jū rūpayāṃ kī nīsāṃ karai tīṃ suṃ vāṃ nai hukama jāya jū kahīṃ mātabara nai rūpayāṃ kī nīsāṃ de bhejai vā sarakāra sūṃ vāṃ kī mohamasājī ko saraṃjāma āvai jū yāṃ ko mansaba bahāla karāya jāgīra ko paravāno bhejūṃ jī |

| śrī mahārājājī salāmata - rāṇājī nai bahādara sāha kā ahada mai mahārāṇā ko ṣītāba huvo tho sū bahāla rahyo ara aika hāthī rūpā kā sāja sūṃ va aika ghoṛo airākī sūnaharī sāja sūṃ va aika ghoṛo arabī rūpā kā sāja sūṃ va saropāva ṣāso va jīgo va motīyāṃ kī mālā va taravāra mūrasā kī ināyata hui jī |

| śrī mahārājājī salāmata - pātasāhajī asaṭa-dhāta sū tūlāva baiṭhā tīṃ kī sārā amīrāṃ najara karī ṣabara chai jū tārīṣa sataravīṃ rabīla avala nai pātasāhajī jasana pharamāvaiṃ jī |

mī. baisāṣa badi 2 sabata 1769 |||||

||:|| śrī gophalajī (sic!) sahāya chai jī

||:|| śrī mahārājādhirāja salāmata - nūsarata yāṛa ṣā kā bahālī kā paravānāṃ kī nakala vaiṃ kā vakīla kī mohara sū hajūra bhajī chai sū najara mūbāraka gūjarasī jī |

| śrī mahārājājī salāmata - tūlārāma navāba kā rūpayā kai vāsatai tākīda karai chai jī |||||