www.mathias-metzger.de
Ansi UTF-8 Devanagari


Arzdasht 103

(-----) mahārājā śrī bīsana siṃghajī

||:|| svasti śrī mahārājādhirāja mahārāja śrī caraṇa kamalāṃnu ṣāṃnāṃjāda ṣāka pāya pāṃ. megharāja liṣataṃ | tasalīma baṃdagī avadhārajo jī | aṭhā kā smācāra śrī mahārājā teja pratāpa suṃ bhalā chai | śrī mahārājādhirāja rā suṣa sāsatā prasāda karāvajau jī | śrī mahārājā māita chai dhaṇī chai | śrī paramesurajī rī jāyagā chai jī | mhe śrī mahārājā rā ṣāṃnāṃjāda baṃdāṃ chāṃ jī | śrī pātisāhajī śrī mahārājājī suṃ maharavāṃna chai | śrī mahārājā suṣa pāvajau jī | pāṃna gaṃgājala ārogaṃṇa rā jatana phuramāvajau jī |

| mahārājā salāṃmata - ṣāṃnāṃjāda śrī mahārājā teja pratāpa suṃ māha suda 7 sukravāra pātisāhī lasakara āya pohaco huṃ jī | ṣāṃnāṃjāda pāṃ. jagajīvana dāsa nai mīlo sārī hakīkata suṃ vākapha huvo | śrī mahārājā darabāra rī tarapha suṃ ṣātara mubāraka jamāṃ phuramāvajau jī |

| mahārājā salāṃmata - (----) aṭhai lasakara dāṣala huvau tī hī dīna navāba ruhalā ṣāṃjī sagara suṃ hajura āyā pātisāhajī kī mulājamata kī sau mohara najara kī pātisāhajī sarapāva dīyo sarapeca dīyo va navāba nai ājāra hai tī suṃ rukasata kīyā aika haphatā kī rukasata dī ṣāṃnāṃjāda ṣāṃ-nai hukama (----) kī nāyabī (---) kai bakasī (------) kā matalaba araja karai | māha suda 8 ṣāṃnāṃjāda navāba kai ḍerai jāya mulājamata karī | śrī mahārājā ro ṣata gujarāno sārī hakīkata hahī navāba śrī mahārājā rā pratāpa suṃ ghaṇī maharavāṃnagī karī phera baharamaṃda ṣāṃjī suṃ mīlau ora darabāra kā mutasadī hai tyāṃ suṃ mīlau darabāra rā mukadamāṃ suṃ vākapha huvo ara hoto jāuṃ huṃ | mahārājā aṭhā kī tarapha suṃ hara bhāṃta ṣātara mubāraka jmāṃ phuramāvajau jī | ṣāṃnāṃjāda pacāsa bhāyāṃ suṃ gulāṃmī baṃdagī mai hājara huvo huṃ jī |

| mahārājā salāṃmata - (-)-bai sīṣa nasīhata kāṃma kāja rī pai dara pai ṣāṃnāṃjāda nai liṣailā jī | tī mavāphaka saraṃjāṃma śrījī rā pratāpa suṃ karuṃ jī |

| mahārājā salāṃmata - kesorāya suṃ ṣāṃnāṃjāda mīlo ghaṇo hī samajhāya kahau ja te suṃ lāṣāṃ rupayāṃ ro hīsāba hai tuṃ nai mahārājā hajura bulāyo hai ṣāṃnāṃjāda (-----) smajhāya dīyāṃ pāchai ora ṣīdamata suṃ sarapharāja hosī āgai jagajīvana dāsa bhī ghaṇo hī smajhāyo thau | ora bhī darabāra kā logāṃ smajhāyo paṇa kabula kīyo nhī kahau mhārī tāiṃ cākarī karaṇī nhī (----) karaṇī hoya to hajura jāuṃ tī suṃ kesorāya hajura to hara-gaja āvai nhī ara musarapha tahavīladāra kahai hai terā mahīnāṃ ro hīsāba hajura bhejau hai su jo bhejau hosī to hajura pohacasī jī | aba kahai hai ketāka mahīnāṃ ro hīsāba dara-pesa hai su bhī kara bhejāṃ hāṃ su bhejaihīlā jī para kesorāya āgai to jāgajīvana dāsa nai kahāyo thau aba ṣāṃnāṃjāda suṃ kahāyo ja aika lāṣa ketāka hajāra rupayā boharāṃ sāhukārāṃ kā deṇāṃ hai ara mahārājā kā nāṃva ro ṣata hai tyāṃ kī nīsāṃ karau ara ṣāṃnāṃjāda kanai boharā sāhukāra loga āyā tyāṃ sārā hī cālīsa pacāsa hajāra kā ṣata dīṣāyā ora suṇajai hai kesorāya kā ghara kā batāvai hai ara ṣaraca kī tapasīla to jamāṃ ṣaraca suṃ māluma hoya tī suṃ yāṃ boharāṃ sāhukārāṃ rā pasāṃ rai vāsatai jo hukama āvai su sahī |

| mahārājā salāṃmata - (---) sārā mutasadī ruhalā ṣāṃjī baharamaṃda ṣāṃ vagairaha suṃ mīlo huṃ aika doya matalaba bhī kahā suṇāṃ hai radabadala dara mīyāṃna hai ṭhaharasī su pāchalī arajadāsata mai līṣasuṃ jī |

| mahārājā salāṃmata - ākala ṣāṃ suṃ rāṃma rāṃma iṣalāsa be-sa-ta-ra rāṣajau jī | āgai to mahārājā kai ara ṣāṃjī kai nīpaṭa suṣa hai paṇa abai sārā mukadamāṃ jāgīradārāṃ kā yāṃ suṃ raju kīyā hai ora bhī bājai matalaba vāṃ suṃ raju hai tī suṃ mahārājā abai jādā iṣalāsa rāṣajo jī |

| mīra hādī suṃ ṣāṃnāṃjāda mīlo sārī hakīkata māluma kī |

| mahārājā desa rā mutasadīyāṃ nai hukama hoya ṣaracī davāba kī du-māhā kī agāu bhejo karai to karaja leṇo na paṛai abāra jarura jāṃṇa boharā kanai līyā huṃḍī āsī suṃ vai nai desuṃ phera karaja le kāṃma calā-su tī suṃ du-māho āgāu pohacai to davāba nai to karaja leṇo na ṛai (sic!) |

| ora smācāra pāchāṃ suṃ arajadāsata karasuṃ jī |

| sāṃ. 1748 rā māha suda 11 bhomavāra |||||