www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 46


śrī mahārājādhirāja salāmati

mitī caita sudi 3 dītavāra mahābati ṣāṃjī koṃ pātasāhajī phuramāyā jo rājauṃ ke mutasadyauṃ kauṃ siropāva dyau ara tākīdi karau jo rājauṃ kau sitāba bulāvo taba pātasāhajī tisare pahaira divāṃmna āṃma kīyā taba hamau araja karāi jo rājā sitāba āṃvai haiṃ taba bhaṃḍārī vā baṃdā kauṃ vā gulāla caṃda vā dodarāja munasī koṃ siropāva ināyata kīyā tasalīmāti dīvāṃna āṃma mau bajāya lyāai jī | śrī mahārājādhirāja salāmati - mitī caita sudi 4 somavāra pātasāhajī kā pesaṣāṃnā lāhaura koṃ cālā jo gurū kā siṣyauṃ nai cakamau samara ṣāṃ vā bājīda sāṃ suvāra payādā 1500 sai sauṃ māsā aura lāhaura para suvārī kī tayārī hai so phisāda bahauta uṭhā pātasāhajī sunatāhī pesaṣāṃnā calāyā ara hukama kīyā jo maṃjala ba maṃjala pesaṣāṃnā calā jāya hama kuṃca dra (sic!) kuṃca lāhaura jāṃyage | śrī mahārājājī salāmati - āgilā tau mausara gurū kā aisā thā jo āpa padhārate tau ṣātra ṣāha kāṃma hotā aba dusarā mausara pheri bhī śrī mahārājājī kā bhāgauṃ sau hī āya bāja ṣāyā hai jo sitāba padhāribo hoya tau salāha daulati hai jī | pātasāhajī vā sāhijādājī vā navāba mahābati ṣāṃjī bhāṃti bhāṃti kari dilāsā karī hai aura karate haiṃ jī | aura kuṃca pāṃca kosa jarībī kā mukarara huvā hai jī | daulata syaṃgha seṣāvata kā liṣā āvai so baṃde ko bhī liṣī dījyau jī | śrī mahārājājī salāmati - aba saba umarāva yāhī kahate haiṃ jo rājā āṃvane kī ḍhīla karaiṃge tau bahauta burī karaiṃge aura navāba mahābata ṣāṃjī kahaiṃ hai jo mere tāṃī ṣata rupayā 75000 kā liṣi dīyā hai ara hāla roka rupayā 25000 dene kā karāra kīyā thā so āba taka dīai nahī so aura paise kyauṃ kari deṃgeṃ so nipaṭa bahauta burā mānai haiṃ jī | so umedavāra hauṃ jo navāba ke rupayā sitāba āmvai jī | aura rāya bhagavaṃta kā rupayā 5000 vā darabāra ṣaraca kā rupayā āṃvai tau birādarī ko kāṃma calai jī | ajīta syaṃghajī kā birādarī kā kāṃma saba hoya cukā hai jī | rupayāṃ āṃyā binā saba kāṃma baṃda paṛā hai jī | jo ṣātra mabāraka mai pasaṃda āvai tisa kā juvāba sitāba ināyata hoya jī | aura ṣata navāba mahābata ṣāṃjī kauṃ vā baṃde ke nāva pravāṃnā ināyata huvā thā bau-(--) lāraṇāṃ bābati so āya pahuṃcā hai jī | navāba mahābata ṣāṃjī ina dinau mau ju lāba līyā hai so gujarāṃna (-) kā mausara huvā nahī hai so mausara huvāṃ ṣata hujarāṃni juvāba liṣāya bhejauṃgā jī | śrī mahārājājī salāmati - lāla bihārī kotavāla purā sāhijahāṃnābāda kā kī arajadāsati bhejī hai | so najari gujaraigī jī | śrī mahārājājī salāmati - bhagavaṃta syaṃgha ṣaṃgārauta nai ṣāsa mauhara sauṃ pravāṃnā liṣī dīyā thā tīsa mai praganā narāyaṃṇā mau gāgaraḍ vāgau kā dāṃma aika lāṣa bīsa hajāra ara praganā pīṛoyana kā dasa lāṣa asī hajāra so musāraṇa aleha ke sanada daragāhī tau yāhī hai paṇi amala (---) dāṃmā mau pāyau

praganā narasiṃgāgaṛ vagai kā dāṃma aṭhāsī hajāra praganā paṛāṃyani mau aika kasabai amala rahyau gāṃva darobasata narkā kai tasarapha mau rahyā |

śrī mahārājājī salāmati - masaudau pārasī kari bhejā hai so samāphika pravāṃnai ṣāsa maura sauṃ ināyata hoya tau yāṃ kī ṣalāsī pātasāhī darabāra mau hoya jī | caita sudī 5 saṃbata 1768 maṃgalavāra |||||