www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 261

1|| śrī gopālajī sadā sahāya hai jī

śrī mahārājādhirāja mahārājājī

śrī mīrajā rājā savāiṃ jai saṃghajī

||:|| siṃdhiṃ śrī mahārājādhirāja mahārājājī śrī

caraṃṇa kuṃmalāṃna baṃdai ṣāṃnāṃjāda ṣāka pāya paṃcolī jagajīvana dāsa līṣataṃ tasalīma baṃdagī avadhārajo jī |

aṭhā kā smācāra śrī mahārājājī kā teja paratāpa kara bhalā hai | śrī mahārājājī kā sīṣa smācāra sāsatā parasāda karāvajo jī | śrī mahārājājī māiṃta hai ghaṃṇī hai | śrī paramesurajī kī jāyagāṃ hai | mhe kaṃdīma ṣāṃnāṃjāda baṃdā hāṃ jī | pāṃna gaṃgājala ārogyabā kā ghaṃṇāṃ jataṃna phuramāvajo jī | śrī pātasyāhajī śrī mhārājājī suṃ mheravāṃna hai tīṃ kau ghaṃṇī suṣa māṃnajo jī |

1| śrī mhārājājī salāṃmati - darabāra kā smācāra āgai pe dara pai arajadāsatāṃ kīvī hai tyāṃ sai araja pahaṃcī hausī jī |

1| śrī mahārājājī salāṃmati - jāgīra kī arajī dīvāṃnīṃ daphatara sai tayāra karāya ara rāya rāyāṃ ko mīma (?) karāya ara rāya rāyāṃ kai havālai karī hai ara haṃmesāṃ rāya rāyāṃ sai tākīda karāṃ hāṃ jū aṃmīrula umarāva nai arajī dīṣāya ara dīvāṃna ālā ko aina karāya sītāba aṃdara dāṣala karu tīṃ sai rāya rāyāṃ bhī haṃmesā aṃmīrula umarāvajī kai arajī kā dīṣābā kai vāsatai āvai hai | paṇa āgai to aṃmīrula umarāva śrī pātasyāhajī sai sāta āṭha rauja tāiṃ ruṭha beṭhā thā mujarai jāya na thā tīṃ sai arajī dīṣābā kau vakata huvo naṃhīṃ | abai ṭhākura śrī syāṃma saṃghajī va sāha aṃṇada rāṃma va ṣāṃnāṃjāda bhāṃta bhāta sai arajī kā kāṃma kai vāsatai bajīda hai | arajī aṃmīrula uṃmarāva nai dīṣāyāṃ pachai dīvāṃna ālā ko aina hosī taṭhā pāchai arajī aṃdara śrī pātasāhajī kā dasaṣatāṃ nai dāṣala hosī jī | su ṣāṃnāṃjāda bhāṃta bhāṃta suṃ tākīda karai hai |

śrī mahārājājī kā teja pratāpa sai sītāba hoya āvai hai jī |

śrī mahārājājī salāṃmati - ṭhākura syāṃma saṃghajī kī mulājamati śrī pātasyāhajī suṃ āgai hui na thī su aṃmīrula uṃmarāva mītī bhādavā badī 11 maṃgalavāra mulājamati karavāi no va mohara najara karī sīrapāva va padaka va pāṃca sadī jāta va doya sai asvāra ināyata kīyā bohauta mhairabāṃnagī pharamāiṃ jī ara ṣītāba rāva ko dīyo jī |

1| śrī mahārājājī salāṃmati - śrī pātasāhajī kā hukaṃma suṃ kutabala mulaka navāba abadulā ṣāṃjī mīra jumalā sai iṣalāsa kīyo ara aṃmīrula umarāva sāta āṭha roja taṃīṃ śrī pātasyāhajī kai mujaro karabā nai gayā nhī | āpa kai ḍerai uṭha beṭhā rahā ara ṣāṃna daurāṃ haṃmesā aṃmīrula umarāva nai smajhāya ara śrī pātasyāhajī kai mujarai le gayā śrī pātasyāhajī aṃmīrula umarāva sai bohota mherabāṃnagī pharamāiṃ | ara tasalai bohota karī ara mīra jumalā nai aṃmīrula umarāva kai pāṃvā ghālau aṃmīrula umarāva mīra jumalā sai kuchi jabāṃnīṃ sai sīsaṭācāra kī hī naṃhī ara na puṭha upara hātha rāṣo guṃma sāhī rahyā jī |

śrī mahārājājī salāmati - kabala kī tarapha sai phīsāda kī ṣabara āiṃ tī para śrī pātasyāhajī aṃmīrula uṃmarāva nai ghaṃṇīṃ dīlāsā de ara pharamāyā ju tuṃma bīnāṃ usa tarapha kā baṃdabasata hoya naṃhīṃ tuṃma jāvo jīsa bhāṃta ajamera kī tarapha kā baṃdabasata huvā hai tīṃ hīṃ bhāṃta kābala kī tarapha kī bhī baṃdabasata tuna sai hī hoyagā | tī para navāba aṃmīrula umarāva kābala kī subādārī kabula karī ara araja karavāiṃ ju kābala va lahaura va kasamīra va ṭhaṭhai va mulatāṃna yāṃ pāṃcāṃ subāṃ māṃhai sārai mahārau aṣatīyāra va mhāro hukaṃma rahai jyāṃ nai jāgīra duṃ jyāṃ kī tagīra karuṃ jyāṃ kā ijāphā dūṃ jyāṃ kā maṃnasaba bara-tarapha karuṃsuṃ aṣatīyāra mahārau rahai | su yā bāta aṃmīrula umarāva kī śrī pātasyāhajī maṃnajura karī sarau aṣatīyāra aṃmīrula umarāva ko rāṣo ara pharamāyo phaujabaṃdī sāṭha hajāra svāra kī jodhapura kī tarapha thī su bahāla kīvī ara ara (sic!) cālīsa hajāra svāra āge hī kābala kī tarapha nai taṃinātra (sic!) hai | su bhī bahāla rāṣyā ara maṃnasabadārāṃ taṃīṃnātrā sai sajāvala tākīda karai hai | ju tayārī kābala kī tarapha kā cāla bākī karo su tākīda hoya hai ṭhāharasī su araja karasyāṃ jī |

1| śrī mahārājājī salāṃmati - aṃmīrula uṃmarāva śrī pātasyāhajī sai araja kara ara dāuṃda ṣāṃ paṭhāṃṇa nai bhī āpa kī taṃīnātī mai līyo hai jī |

mī. bhādavā badī 14 sabata 1771 |||||