www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 149

|| śrī mahārājādhirāja mahārājā śrī

|| jai sighajī

||:|| svasti śrī mahārājādhirāja mahārājā śrī caraṇa kalamāṃnu ṣāṃnāṃjāda ṣāka pāya pāṃ. jagajīvana dāsa liṣataṃ | tasalīma baṃdagī avadhārajau jī | aṭhā kā smācāra śrī mahārājājī kā teja pratāpa the bhalā chai śrī mahārājājī rā sīṣa smācāra sāsatā prasāda karāvajau jī | śrījī māita hai dhaṇī hai śrī paramesurajī rī jāyagā hai mhe śrījī rā ṣāṃnāṃjāda baṃdā hāṃ | pāṃna gaṃgājala ārogaṇa rā jatana phuramāvajo jī |

| apraca dāsajī ne bhaṃḍārījī le gayā su smācāra tau pai dara pai arajadāsatāṃ kī hai dāsajī hajura pohacā hosī jī |

| phāguṇa sudi 10 guravāra jāhādāra sāha jahāṃ sāha raphī a sāṃ tīnu moracāṃ mai caḍha ṣaṛā rahā ajīma upara halāṃkī topaṣānāṃ kī māra kī ajīma bhī caḍha āpa kā moracāṃ mai ṣaro rahau tīsarai pahara salemāṃna ṣāṃ jahāṃ sāha kā moracāṃ upara ghoṛā uṭhāyāṃ topaṣāṃno ṣosa līyo phera jahāṃ sāha ghoṛā uṭhāyā su salemāṃna ṣāṃ phīroja ṣāṃ mevātī bāja ṣāṃ kā beṭā vageraha phoja ajīma kī doṛī thī su māra lī jahā sāha moraco ajīma ko ṣosa līyo uṭhe hī mahamada karīma kai golau lāgo taba mahābata ṣāṃ bhāgo mahābata ṣāṃ kā bhāgaṇa suṃ ajīma kī phoja calī ajīma suvāra hajāra doya su raha gayo taba hamā u baṣata nai va mahala kī suvārī nai bunagāha kā ḍerāṃ bhejī ara āpa bhī bhāgo tīra vā doya tīna jāya phera phīrau itarai golīṃ lāgī phojāṃ ghera līyo jabatī besu māra huvā taba amārī ghera jahādāra sāha kī doḍhī le āyā su ghaṛī cāra pāṃca rāta gayāṃ muvo jahāṃdāra sāha kī phate hui saba kai nobatāṃ bājī ajīma kā ḍerāṃ upara to jahāṃdāra sāha kā ḍerā huvā jahā sāha kosa aika taphāyata suṃ utarā raphī a-sāṃ taphāyata su utarā ṣajānāṃ upara amīrala umarāva jāya utarau topaṣāṃnāṃ kā rahakalā tīna yāṃ kā loga le gayā ora ajīma ko loga bhāgo su sahara me āyo lasakara luṭa gayo aba duhāi sahara me jahādāra sāha kī phīrī aba tīnu uṭhai moracāṃ mai hai deṣaje aba yāṃ kai kāiṃ (---) kai sulha ṭhaharī hai (-------) aba ta-(---)-

-ra amīrala umarāva ko hai jī | āja ṣāṃ ḍerāya paṛ-(------) -ra chatrasāla budelā ko ajīma kī sātha tho su āye tī laṛāi kā pai smācāra kahā ara rājā gopāla sigha kai i bhāṃta ṣabara āi kā-lha ṣabara thī koi kahai tho bhāgo koi kahe tho kāṃma āyo tī kī to doya arajadāsatāṃ rāta hī calāi su pohacī hosī aika joṛī gharu|dharu ajuradāra calā aika arajadāsata rāṇāṃjī kī joṛī kī sātha calāi su sāṃgānera kā mutasadīyāṃ ne ruko liṣa dīyo hai ve kāsīdāṃ kane arajadāsatāṃ le hajura bhejasī mutasadyāṃ ne hukama hoya rahai jo arajadāsata ve rāha āve t-(-) ne ṣāṃnājāda kā liṣyā mavāphaka rupayā de arajadāsata turata hajura bhejai |

| āsapha dolā ne liṣaṇo hoya su liṣaje juṃ amīrala umarāva nai liṣai

| śrījī phate kī mubārakabādī kī arajadāsata najara bhejajau jī | amīrala umarāva nai ṣata liṣajau jī

| mahābata ṣāṃ to bhāgo su nadī pāra utara gayo |

sāha navāja ṣāṃ hamīda dī ṣāṃ kī ṣabara nhe mārā gayā ka bhāgā sāha kudaratulā kī ṣabara nhī rājā bahādara kī kahai hai jaṣamī bhāgo rājā utama rāma kī ṣabara hai sahara me bhāga āyo rāva sakata sigha kī ṣabara ṭhīka nhai | śrījī salāmata - laṛāi taravārāṃ kī to hui nhī bāṇa-golāṃ su doya sai cāra sai ādamī mārā gayā ara mahābata ṣāṃ bhāgo tī suṃ saba phoja ca-la-(---)-jīma mārai |

| ajīma mārā pachai ṣāṃnājāda gajasighapurā kā havāladāra suṃ kahī pātisāhī na-(-) beṭhe he paravāṃnā mavāphaka rupayā dai to amīrala umarāva ne jāya mīlāṃ phuramāna manasaba ṣītāba javāhara lāṃ cobadāra ṭhoṛa ṭhoṛa kāṃ nai dījai taba kāṃma karaṇa pāje su sāpha javāba dīyo thāṃ ko hīmāyatī tho su to māro gayo aba na jāṇāṃ thāṃ ne puro hoya ka nhī jo ora ne puro hoya to rupayā kī pāsa luṃ taba ṣāṃnājāda bohaterī dīlāsā kī paṇa māṃnī nhī tī suṃ śrījī begī ṣabara lījau jī ḍhīla nhoya boharo koi he nhī saba chīpa chīpa rahā hai abāra to jī-ya-(----) beca darabāra sādha suṃ paṇa begī ṣabara lījo jī |

| sunharī-rupaharī thelīyāṃ va laṣoṭā sītāba bhejajau jī |

mī. phāguṇa sudi 11 sukaravāra saṃ. 1768 dopaharā kāsīdā ne sopā

ora yyā kai doya tīna dīna mai laṛāi yyā sulaha kī cuka jāsī ara davāba kā mutasadī āṇa lāgasī tī su umaidavāra hu ju davāba ko bhī saraṃjāṃma āvai jo lagai to sarabarāha karu jī |

arajadāsta pacaulī jagajīvana dāsa mi. caita badi 9 kau pahaucī |||||