www.mathias-metzger.de
Ansi UTF-8 Devanagari


Arzdasht 412

|| śrī mahārājādhirāja mhārājā

| jī śrī mīrajā rājā savāi jai saṃghajī

||:|| siṃdhiṃ śrī mahārājadhirāja mahārājājī śrī carana kamalānu ṣānājāda ṣāka pāya paṃcolī jagajīvana dāsa līṣataṃ | tasalīma baṃdagī avadhārajo jī | aṭhā kā smācāra śrī mahārājājī kā teja paratāpa kara bhalā hai | śrī mahārājājī kā sīṣa smācāra sāsatā parasāda karāvajo jī | śrī mahārājājī māita hai dhaṇī hai | śrī paramesurajī kī jāyagāṃ ho (sic!) | mhe śrī mhārājājī kā kadīma ṣānājāda baṃdā hāṃ jī | śrī mahārājājī su śrī pātasyāhajī maharabāna hai | śrī mahārājājī suṣa pāvajo jī | pāna gaṃgājala ārogaṇa rā ghaṇā jatana karāvajo jī |

| śrī mahārājājī salāṃmata - darabāra kā smācāra āgai pai dara pai arajadāsata kīyyā hai tāṃ su araja pohocī hosī jī |

| śrī mahārājājī salāṃta (sic!) - śrī mahārājā ajīta saṃghajī nai burahāṃnapura kau subo va śrījī nai pīrāga ko subo huvo tho su i bābata kā ṣata bhayyā tulārāmajī sāha aṇada rāmajī nai sopā thā tāṃ su va sāha aṇada rāmajī kī arajadāsata sai taphasīlavāra smācāra araja pohacā hosī jī |

śrī mahārājājī salāṃmata - mītī kātī sudi 8 guravāra asada alī ṣāṃ aṭhai āyo śrī pātisyāhajī su va navābajī su mulājamata karī sāha aṇada rāma va ṣānājāda vā ke ḍerai mīlabā nai gayyā su śrījī kī bohota sukara gujārī karī ara kaho śrījī su ṭhaharāya āyo chau tī kī radabadala aṭhai ṭhaharasī tī kī pāchā sai arajadāsata karasu jī |

śrī mahārājājī salāṃmata - mī. kātī sudi 9 sukravāra navāba amīrula umarāvajī kai śrī baḍā navāba āyyā su aṭhai asada alī ṣāṃ araja karī ju śrī mīrajā rājājī su yā ṭhaharāi hai ju śrī mahārājā ajīta saṃghajī nai to subaidārī ṭhaṭhā kī ara śrī mīrajā rājājī nai subaidārī mālavā kī hoya tada baḍai navāba kahī ju śrī mahārājā ajīta saṃghajī nai subaidārī burahānapura kī va śrī mīrajā rājājī nai subo pīrāga ko hoya cukā hai phera asada alī ṣāṃ araja karī donu rājāṃ kī rajāmaṃdī subaidārī ṭhaṭhā kī va malavā kī mai hai su navāba kabula karī ara śrī baḍai navāba śrī pātisāhajī sai araja karī śrī pātisyāhajī bhī manajura phuramāiṃ su ṭhaṭhā kī va mālavā kī subedārī kā hasabala hukama sāha aṇaṃda rāmajī kai havālai kīyā hai su najara mubāraka mai gujarā hosī jī ara phuramāna bhī tayyāra hoya hai jī ara asada alī ṣāṃ va usaṃmāna ṣāṃ nai hukama huvo sajāvalī kara subā nai calāvai jī | ora samācāra sāha aṇada rāmajī kī arajadāsata sai araja pohocasī jī | mītī kātī sudi 10 saṃ. 1770 |||||