www.mathias-metzger.de
Ansi UTF-8 Devanagari


Arzdasht 357

|| śrī gopālajī sahāya chai jī

|| śrī mahārājādhirāja mahārājā

jī śrī mīrajā rājā jai sighajī

||:|| siṃdhiṃ śrī mahārājādhirāja mahārājājī śrī caraṇa kamalānu ṣānāṃjāda ṣāka pāya paṃcolī jagajīvana dāsa liṣataṃ | tasalīma baṃdagī avadhārajo jī | aṭhā kā samācāra śrī mahārājājī kā teja pratāpa kara bhalā hai | śrī mahārājājī kā sīṣa samācāra sāsatā parasāda karāvajo jī | śrī mahārājājī māita hai dhaṇī hai | śrī paramesūrajī rī jāyagā hai | mhe śrī mahārājājī rā ṣānāṃjāda baṃdā hāṃ | śrī pātasāhajī śrī mahārājājī su maharabāna he | śrī mahārājājī sūṣa pāvajo jī | pāna gaṃgājala ārogaṇa rā ghaṇā jatana phuramāvajo jī |

| śrī mahārājājī salāmata - mī. sāvaṇa sudī 5 rājā sabhā caṃda ṣānāṃjāda nai kaho ju śrī mahārājājī kuṃ arajadāsata karo ju tuma nai aba taka sāṃbhara sai thāṇe na uṭhāya maṃgāye su yaha bāta ṣuba nahī pātasāhajī nai tuma para itanī navājasa karī ju ghara baiṭhai manasaba va ṣītāba va vatana sarapharāja kīye to bhī tuma samajhate nahī su kyā ṣātara mai hai tīsa sai aba sāṃbhara su thāṇe uṭhāya maṃgāvo ara jāgīradāra nālasa karate phīrate hai tīna kuṃ pāṃchale paiso kī nīsāṃ karo ora āgu sai jāgīra mai amala do tada ṣānāṃjāda kaho ju hamāre sārai matālaba jarurī saraṃjāṃma kara do tada rājā kaho ju tuma sāṃbhara mai thāṇe kāyama raṣoge ara jāgīradāro kuṃ mutalaka amala daṣala do nahī ara matālaba apaṇe saraṃjāma karāyā cāho su to hotā nahī tīsa sai sāṃbhara ke thāṇe uṭhāya maṃgāvo jāgīradāro kī nīsāṃ karo tada matālaba saraṃjāma pāvai tīṃ su umedavāra huṃ ju phaṣara dī ṣā ṣāṃbhara ko phojadāra hoya gayo tī nai saropāva de sāṃbhara mai baiṭhāya vai ko rājī-nāmo bhī javāvajo jī | juṃ matālaba sarakāra kā saraṃjāma pāvai jī | ara mahārājā ajīta sighajī nai bhī i bāta kai vāsatai liṣaje jī subā ko dīvāna ko rājī-nāmo bhejaje jī |

| śrī mahārājājī salāmata - rāṇāṃjī ko ṣata navāba amīrala umarāvajī nai āyo tī mai duraga dāsajī kai vāsatai liṣo tho ju manasaba va vatana mai iḍara lāṣa rupayā roka sarapharāja hoya to ṣātara jamāṃ su baṃdagī karai navāba duraga dāsajī nai cāra hajārī tīna hajāra suvāra ko mansaba va bīsa hajāra rupayā roka ujena kā ṣajānā suṃ marahamata karāyā ara iḍara kai vāsatai navāba kabula kīyo hai jī |

| śrī mahārājājī salāmata - hosadāra ṣām irādata ṣāṃ ko beṭo ṣānāṃjāda nai bulāya kaho ju mahamada ākala vagairaiha dasa ādamī hamāre koṭaṛī pīṛāhā hamārī phojadārī mai hai tahāṃ sūṃ aika uṭa doya paratala sāḍhī bārai hajāra rupaye roka le āvate the su āṃbaira mai śrī mahārājājī ke logo nai una ku rahajana jāṇa sārī matāha chīnāya-lī ara ādamī kaida mai kīye ara hamārā nāṃva suṇā jada rupaye mīyāṃ-panāṃ kai havālai kīye su tuma isa mukadame kī śrījī hajura kuṃ arajadāsata karo ara rupaye hamāre maṃgāya do tī suṃ umedavāra huṃ ju yāṃ kā rupayā sarakāra kā logāṃ rahajana jāṇa līyā hoya su hukama hoya ju vāṃ kā ādamāṃ kai havālai karai ara badara-ko sātha de aṭhe pahocāye dīja jī ye śrījī su kadīma iṣalāsa rāṣai hai jī |

| śrī mahārājājī salāmata - sāha bega su bahota maharabānagī phuramāvajo jī i bāta suṃ navāba bhalo mānailā ara jo matālaba sarakāra kā hoya su sāha bega kanā suṃ liṣāya bhajaje (sic!) jī |

| śrī mahārājājī salāmata - nāhara ṣāṃ sāṃbhara kī phojadārī kai vāsatai rājā sabhā caṃda kī ṣātara ṣāha mohamasājī karī ara kaho ju rājo sai merā joṛa hai sāṃbhara kī phojadārī merai nāṃva hoya mai vahāṃ amala karūṃgā āgai rājo kuṃ hajura lāyā thā tīsa bhāṃta phera hajura lāvuṃgā bhara peṭa rājā kī nīsāṃ karī tī suṃ rājā yā bāta kabula karī hai jī |

| śrī mahārājājī salāmata - nusarata yāra ṣāṃ phojadāra raṇathabhora ko talaba hajura huvo jī |

| śrī mahārājājī salāmata - sujāata ṣāṃ pātasāhī tobaṣānāṃ ko dārogo tī kī jāgīra paraganāṃ na-gīnā sarakāra tījārai subai sāhajahānāṃbāda mai hai su uṭhā kī rayata sujāata ṣāṃ kanai āṇa phīrayāda karī ju anopa sigha va sāha catarabhuja mutasadī sarakāra śrī mahārājājī kā seṣu vagairaiha pāca naphara jimīdāra uṭhā kā kaida mai kīyā ora sāta hajāra aika so pacahatara rupayā paraganāṃ majakura su vasula kīyā thā su tī mai tīna hajāra rupayā to mhā ko nāṃva suṇa pāchāṃ dīyā ora cāra hajāra aika so pacahatara rupayā mutasarapha huvā tī para sujāata ṣāṃ ṣānāṃjāda nai bulāya yā hakīkata kahī ara kaho ju hamāre jimīdāra tumhāre mutasadīyoṃ nai kaida mai kīye hai su maṃgāya do ara rupaye mūtasarapha huve tīna kī nīsāṃ karo tada ṣānāṃjāda kaho ju hu-(--) bāta kī śrī mahārājājī hajura nai arajadāsata karuṃ hu tada ṣānāṃjāda kanā su paṃdarā dina ko mucalako liṣāya liyo ju paṃdarā dina mai śrī mahārājājī hajura su juvāba maṃgāya duṃ tī su umedavāra huṃ juṃ anopa sigha va sāha catarabhuja su tākīda phuramāvaje rupayā mutasarapha huvā hoya su phera de ara kabaja phera dīyāṃ kī liṣāya bhejai ara jimīdāra kaida mai kīyā hai su vāṃ kā āmila kai havālai karai ara rājī-nāmo vai kī mohara suṃ bhī javāvaje jī | ara juṭha (sic!) hoya to uṭhā kā kājī kī mohara suṃ vākā-navīsa va savānha-navīsa kānogo vāṃ kā dasaṣatāṃ suṃ mahajara karāya bhejaje jī | dīna paṃdarā mai ṣāha-na-ṣāha javāba āvai nahī ṣānāṃjāda nai kaida kara rāṣasī jī rupayā līyā hai tī kī va jimīdārā kā nāṃva kī taphasīla pharada alāhadī suṃ araja pahocasī jī |

| śrī mahārājājī salāmata - iṣalāsa ṣāṃ tana ko dīvāna tī kā ijārā kā dāmāṃ kī āgai araja liṣī hai sū najara mubāraka gujarī hosī iṣalāsa ṣāṃ kacaharī mai hamesā ṣānājāda su tākīda karai hai vai kā payādā pāchai lāgā rahai hai tī su umadavāra (sic!) huṃ ju vai kā ijārā

kā rupayāṃ ko saraṃjāma sītāba ināyata hoya jī | vai su rāta dina hara mukadamāṃ kī raju hai vai kā rupayāṃ ko saraṃjāma sītāba ināyata hoya jī | tīna gāvāṃ kā ijārā kī kabulayata vai kai pāsa hai bhaṃḍārījī dāsajī ijāro le gayā hai su rūpayā ijārā kā kuṃkara choṛai āgā su mahamadābāda ijārai cāhāṃ su kuṃkara de-jo mahamadābāda ijārai līyo cāhaje to sāhukāra kī jāmanī bhejaje ara tīna gāṃva kā pāchalā rupayā bhejaje jī |

| śrī mahārājājī salāmata - bādasāha kulī bega mugala kā doya lāṣa dasa hajāra dāma paraganāṃ bhīva kā ṭoḍā mai tanaṣāha hai su ṭhākura gaja sigha va saṃdhī|saṃghī manohara dāsa vai kā dāma sarakāra mai ijārai le gayā hai sū dīvāna bhīṣārī dāsajī bhī i mukadamāṃ su vākapha hai su vo hamesā kacaharī mai jhagaṛato rahai hai ara dūlī caṃda nai ba-taṃga karai hai ju tai nai paṭā va kabulayata liṣa dīyā thā su aba taka dulī caṃda nai to kacaharī mai lī jābā dīyo na chai tī suṃ umedavāra huṃ ju vai kā ijārā bābata phasala ṣarīpha kā rupayāṃ ko saraṃjāṃma ināyata hoya jī | śrījī salāmata - jāṃ kā ijārā līje tāṃ nai bhī rupaya na dīje to vai kuṃkara choṛai āgai ora aivata bāra koṇa karai |

| śrī mahārājājī salāmata - seṣa abadula latīpha manasabadāra kauṭavālī cabutarā ko taïnāta pholāda ṣāṃ kī sātha hai su vai kā sāṭha hajāra dāma mojai aṭeraṇā paraganāṃ panaguṃ (?) sarakāra tijārai subai sāhajihānāṃbāda mai hai su vo jāhara karai hai ju mhāro phasala rabī ko hāsila catarabhuja sāha mutasadī sarakāra śrījī ko hai su mutasarapha huvo su tuma nīsāṃ karo su vo koṭavālī cabutarā ko taïnāta hai umedavāra huṃ ju hukama hoya ju i kī jāgīra ko hāsila i ko āmala uṭhai hai tī kai havālai kara de jī | rājīnāvo bhejai |

| śrī mahārājājī salāmata - pātasāhī mai jitanāṃ mīradhā cobadāra hai su (-)-ā-rāṃ ko mevāta mai vatana hai su ai jāhara karai hai ju anopa sigha va sāha catarabhuja mutasadī sarakāra śrījī kā hai su mhā kī havelī ḍhāvai hai ara jhaṃjhale hai su śrī mahārājājī salāmata - anopa sigha va sāha catarabhuja kī nālasa aṭhai darabāra mai mevāta kā jilā kā jāgīradāra va ora loga bahota karai hai su vā nai hukama hoya ju be-vājabī kahī para julama jīyādatī na karai jī | śrījī salāmata - jāgīradārā kā ijāra kā mukadamā kā paravānā phārasī mai ināyata huvā karai juṃ vā nai bajanasa dīṣāya dīje jī |

śrī mahārājājī salāmata - phate sigha naruko va hararāma sīva sigha narāyaṇāvālā kī tarapha suṃ sāḍhorā mai thā ara mulataphata ṣāṃ raphīla sāha kī sātha tho vai kī jāgīra mai jo banera kā gāṃva jaitapurā vagairaha thā aika sāla ko hāsala vo māgai tho phate sigha hararāma bhāgatā chīpatā phīrai thā itarā mai dhanarāma ṣāṃnāṃjāda ko javāi (?) rāha calato vāṃ kā ḍerā upara āya nakalo taba yāṃ bulāya le vai hī ghaṛī valālata ko saropāva dīyo dhanarāma darabāra ṣaraca kī nīsāṃ māṃgī taba kaho mhe baithā hāṃ jo lāgasī su desāṃ ara jhagaṛo mhā kai koi hai nahī ara davāba mai saba kā dāma kaṭhā hai dusarai dīna mulataphata ṣāṃ sāhajādā raphī-a-sāṃ kā ādamī bheja bulāya raphī sāṃ kā gulasaṣānāṃ mai kaida karāyo jāgīra kā hāsila kāṭa kā cāhai (?) phate saṃgha damaṛī de nahī cāra mahīnāṃ tāi dhanarāma gusalaṣānāṃ mai kaida ho cāra hajāra rupayā ṣānājāda nai ṣaraca kā lāgā taba ghara ko gahaṇo ghaṛā (?) uṭa becā to bhī cāra hajāra na paidā huvā taba aika hajāra rupayā dīvāna bhīṣārī dāsajī pāsa sai sarakāra su rojagāra mai līyā taba sāhajādā kī kaida su chuṭo i bāta su bhaṃḍārījī va dīvānajī vākapha hai umedavāra huṃ sīva sigha nai hukama hoya ju cāra hajāra rupayā ṣānāṃjāda kā byaja su (---) bheja de mīyāṃ panāṃ jī nai hukama tākīda su hoya ju sarakāra kā barakaṃdāja suvāra payādā bheja sajāvalī kara rupayā le bhejai jī |

| śrī mahārājājī salāmata - rāya gīradhara lāla sarakāra ko kadīma ṣānājāda tho su to kāla-basa huvo ara vai kā māṇasa hai su jaisighapurā mai vai kī havelī kī jāyagā hai su purā kā mutasadī ṣālasā ko amala karai hai su rāya majakura kī bahu hajura āvai thī so ṣānāṃjāda kaho tuma mata jāvo mhe hī araja liṣa mutasadyāṃ nai sanada maṃgāya desāṃ tī su umedavāra hu ju purā kā mutasadyāṃ nai paravāno ināyata hoya ju vai kī havelī su mujāhama na hoya jī |

| śrī mahārājājī salāmata - vakālata ṣāṃ aihadāṃ ko mīra bakasī tī kī jāgīra mevāta mai hai su vai arajī karī thī ju anopa sigha va sāha catarabhuja mutasadī sarakāra mīrajā rājā kī kai hai su merī jāgīra kā hāsala mutasarapha huve hukama hoya to me-x kī -xx luṃ su manajura huvo su vai ahadā ṣānājāda para sajāvala kīyā hai tī su umedavāra hu ju anopa sigha va sāha catarabhuja nai hukama hoya ju vai kī jāgīra kā rupayā mutasarapha huvā hoya su vai kā āmala kai havālai karai ara rājī-nāmo vai kī mohara su liṣāya bhejaje jī | ara nahī to mahajara karāa bhejaje jī | juṃ ṣānājāda kī ṣalāsī hoya jī |

| śrī mahārājājī salāmata - arajadāsata ṣāmā pāchai paravāno ṣānājāda navājī ko tārīṣa (-)- ujmādī asānī ko liṣo 3 rajaba nai ināyata huvo tamāma sarapharājī va ṣānājāda navājī hui tasalūmāta bajāya lāya sira caḍhāya līyo jī | kola paṃjā kā pharamāna pahocāṃ kī va navāba amīrala umarāṃvajī kī sukara gujārī kī hakīkata liṣī thī su bajanasa navāba nai dīṣāvulo jī | ora samācāra darabāra kā pāchā suṃ arajadāsata karasuṃ jī |

| śrī mahārājājī salāmata - jamāṃ ṣaraca darabāra ko āgai hajura bhejo hai tī nai chaha mahīnāṃ huvā aba taka jamāṃ ṣaraca kī bākī ināyata na hui su ṣānāṃjāda suṃ boharā tagādo karai tī su umedavāra hu ju jamā ṣaraca kī bākī ināyata hoya ara yo rojagāra caḍho hai su ināyata hoya ara āgāṃ su māha dara māha kī sāhukāra para tanaṣāha ināyata hoya jī | śrījī salāmata - āgai to hajura suṃ ṣaracī dera kara ināyata hotī thī taba dāsajī aṭhai thā su vā kanā suṃ vakata be vakata le kāṃma calāvai tho aba to hajura suṃ ināyata taba hī kāma kāja cālai ara aṭhai lasakara mai sāhukāra to kahī udhāro de hai nahī jī |

mī. sāvaṇa sudī 5 sabata 1769 |||||